Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 122
dhṛtarāṣṭra uvāca |
bhagavannevamevaitadyathā vadasi nārada |
icchāmi cāhamapyevaṃ na tvīśo bhagavannaham || 1 ||
[Analyze grammar]
vaiśaṃpāyana uvāca |
evamuktvā tataḥ kṛṣṇamabhyabhāṣata bhārata |
svargyaṃ lokyaṃ ca māmāttha dharmyaṃ nyāyyaṃ ca keśava || 2 ||
[Analyze grammar]
na tvahaṃ svavaśastāta kriyamāṇaṃ na me priyam |
aṅga duryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama || 3 ||
[Analyze grammar]
anunetuṃ mahābāho yatasva puruṣottama |
suhṛtkāryaṃ tu sumahatkṛtaṃ te syājjanārdana || 4 ||
[Analyze grammar]
tato'bhyāvṛtya vārṣṇeyo duryodhanamamarṣaṇam |
abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit || 5 ||
[Analyze grammar]
duryodhana nibodhedaṃ madvākyaṃ kurusattama |
samarthaṃ te viśeṣeṇa sānubandhasya bhārata || 6 ||
[Analyze grammar]
mahāprājña kule jātaḥ sādhvetatkartumarhasi |
śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ || 7 ||
[Analyze grammar]
dauṣkuleyā durātmāno nṛśaṃsā nirapatrapāḥ |
ta etadīdṛśaṃ kuryuryathā tvaṃ tāta manyase || 8 ||
[Analyze grammar]
dharmārthayuktā loke'sminpravṛttirlakṣyate satām |
asatāṃ viparītā tu lakṣyate bharatarṣabha || 9 ||
[Analyze grammar]
viparītā tviyaṃ vṛttirasakṛllakṣyate tvayi |
adharmaścānubandho'tra ghoraḥ prāṇaharo mahān || 10 ||
[Analyze grammar]
anekaśastvannimittamayaśasyaṃ ca bhārata |
tamanarthaṃ pariharannātmaśreyaḥ kariṣyasi || 11 ||
[Analyze grammar]
bhrātṝṇāmatha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa |
adharmyādayaśasyācca karmaṇastvaṃ pramokṣyase || 12 ||
[Analyze grammar]
prājñaiḥ śūrairmahotsāhairātmavadbhirbahuśrutaiḥ |
saṃdhatsva puruṣavyāghra pāṇḍavairbharatarṣabha || 13 ||
[Analyze grammar]
taddhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ |
pitāmahasya droṇasya vidurasya mahāmateḥ || 14 ||
[Analyze grammar]
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ |
aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate || 15 ||
[Analyze grammar]
jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa |
śame śarma bhavettāta sarvasya jagatastathā || 16 ||
[Analyze grammar]
hrīmānasi kule jātaḥ śrutavānanṛśaṃsavān |
tiṣṭha tāta pituḥ śāstre mātuśca bharatarṣabha || 17 ||
[Analyze grammar]
etacchreyo hi manyante pitā yacchāsti bhārata |
uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam || 18 ||
[Analyze grammar]
rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ |
sāmātyasya kuruśreṣṭha tattubhyaṃ tāta rocatām || 19 ||
[Analyze grammar]
śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate |
vipākānte dahatyenaṃ kiṃpākamiva bhakṣitam || 20 ||
[Analyze grammar]
yastu niḥśreyasaṃ vākyaṃ mohānna pratipadyate |
sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate || 21 ||
[Analyze grammar]
yastu niḥśreyasaṃ śrutvā prāptamevābhipadyate |
ātmano matamutsṛjya sa loke sukhamedhate || 22 ||
[Analyze grammar]
yo'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate |
śṛṇoti pratikūlāni dviṣatāṃ vaśameti saḥ || 23 ||
[Analyze grammar]
satāṃ matamatikramya yo'satāṃ vartate mate |
śocante vyasane tasya suhṛdo nacirādiva || 24 ||
[Analyze grammar]
mukhyānamātyānutsṛjya yo nihīnānniṣevate |
sa ghorāmāpadaṃ prāpya nottāramadhigacchati || 25 ||
[Analyze grammar]
yo'satsevī vṛthācāro na śrotā suhṛdāṃ sadā |
parānvṛṇīte svāndveṣṭi taṃ gauḥ śapati bhārata || 26 ||
[Analyze grammar]
sa tvaṃ virudhya tairvīrairanyebhyastrāṇamicchasi |
aśiṣṭebhyo'samarthebhyo mūḍhebhyo bharatarṣabha || 27 ||
[Analyze grammar]
ko hi śakrasamāñjñātīnatikramya mahārathān |
anyebhyastrāṇamāśaṃsettvadanyo bhuvi mānavaḥ || 28 ||
[Analyze grammar]
janmaprabhṛti kaunteyā nityaṃ vinikṛtāstvayā |
na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ || 29 ||
[Analyze grammar]
mithyāpracaritāstāta janmaprabhṛti pāṇḍavāḥ |
tvayi samyaṅmahābāho pratipannā yaśasvinaḥ || 30 ||
[Analyze grammar]
tvayāpi pratipattavyaṃ tathaiva bharatarṣabha |
sveṣu bandhuṣu mukhyeṣu mā manyuvaśamanvagāḥ || 31 ||
[Analyze grammar]
trivargayuktā prājñānāmārambhā bharatarṣabha |
dharmārthāvanurudhyante trivargāsaṃbhave narāḥ || 32 ||
[Analyze grammar]
pṛthaktu viniviṣṭānāṃ dharmaṃ dhīro'nurudhyate |
madhyamo'rthaṃ kaliṃ bālaḥ kāmamevānurudhyate || 33 ||
[Analyze grammar]
indriyaiḥ prasṛto lobhāddharmaṃ viprajahāti yaḥ |
kāmārthāvanupāyena lipsamāno vinaśyati || 34 ||
[Analyze grammar]
kāmārthau lipsamānastu dharmamevāditaścaret |
na hi dharmādapaityarthaḥ kāmo vāpi kadācana || 35 ||
[Analyze grammar]
upāyaṃ dharmamevāhustrivargasya viśāṃ pate |
lipsamāno hi tenāśu kakṣe'gniriva vardhate || 36 ||
[Analyze grammar]
sa tvaṃ tātānupāyena lipsase bharatarṣabha |
ādhirājyaṃ mahaddīptaṃ prathitaṃ sarvarājasu || 37 ||
[Analyze grammar]
ātmānaṃ takṣati hyeṣa vanaṃ paraśunā yathā |
yaḥ samyagvartamāneṣu mithyā rājanpravartate || 38 ||
[Analyze grammar]
na tasya hi matiṃ chindyādyasya necchetparābhavam |
avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ || 39 ||
[Analyze grammar]
tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata |
apyanyaṃ prākṛtaṃ kiṃcitkimu tānpāṇḍavarṣabhān || 40 ||
[Analyze grammar]
amarṣavaśamāpanno na kiṃcidbudhyate naraḥ |
chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata || 41 ||
[Analyze grammar]
śreyaste durjanāttāta pāṇḍavaiḥ saha saṃgamaḥ |
tairhi saṃprīyamāṇastvaṃ sarvānkāmānavāpsyasi || 42 ||
[Analyze grammar]
pāṇḍavairnirjitāṃ bhūmiṃ bhuñjāno rājasattama |
pāṇḍavānpṛṣṭhataḥ kṛtvā trāṇamāśaṃsase'nyataḥ || 43 ||
[Analyze grammar]
duḥśāsane durviṣahe karṇe cāpi sasaubale |
eteṣvaiśvaryamādhāya bhūtimicchasi bhārata || 44 ||
[Analyze grammar]
na caite tava paryāptā jñāne dharmārthayostathā |
vikrame cāpyaparyāptāḥ pāṇḍavānprati bhārata || 45 ||
[Analyze grammar]
na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā |
kruddhasya bhīmasenasya prekṣituṃ mukhamāhave || 46 ||
[Analyze grammar]
idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam |
ayaṃ bhīṣmastathā droṇaḥ karṇaścāyaṃ tathā kṛpaḥ || 47 ||
[Analyze grammar]
bhūriśravāḥ saumadattiraśvatthāmā jayadrathaḥ |
aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam || 48 ||
[Analyze grammar]
ajeyo hyarjunaḥ kruddhaḥ sarvairapi surāsuraiḥ |
mānuṣairapi gandharvairmā yuddhe ceta ādhithāḥ || 49 ||
[Analyze grammar]
dṛśyatāṃ vā pumānkaścitsamagre pārthive bale |
yo'rjunaṃ samare prāpya svastimānāvrajedgṛhān || 50 ||
[Analyze grammar]
kiṃ te janakṣayeṇeha kṛtena bharatarṣabha |
yasmiñjite jitaṃ te syātpumānekaḥ sa dṛśyatām || 51 ||
[Analyze grammar]
yaḥ sa devānsagandharvānsayakṣāsurapannagān |
ajayatkhāṇḍavaprasthe kastaṃ yudhyeta mānavaḥ || 52 ||
[Analyze grammar]
tathā virāṭanagare śrūyate mahadadbhutam |
ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam || 53 ||
[Analyze grammar]
tamajeyamanādhṛṣyaṃ vijetuṃ jiṣṇumacyutam |
āśaṃsasīha samare vīramarjunamūrjitam || 54 ||
[Analyze grammar]
maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitumarhati |
yuddhe pratīpamāyāntamapi sākṣātpuraṃdaraḥ || 55 ||
[Analyze grammar]
bāhubhyāmuddharedbhūmiṃ dahetkruddha imāḥ prajāḥ |
pātayettridivāddevānyo'rjunaṃ samare jayet || 56 ||
[Analyze grammar]
paśya putrāṃstathā bhrātṝñjñātīnsaṃbandhinastathā |
tvatkṛte na vinaśyeyurete bharatasattama || 57 ||
[Analyze grammar]
astu śeṣaṃ kauravāṇāṃ mā parābhūdidaṃ kulam |
kulaghna iti nocyethā naṣṭakīrtirnarādhipa || 58 ||
[Analyze grammar]
tvāmeva sthāpayiṣyanti yauvarājye mahārathāḥ |
mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram || 59 ||
[Analyze grammar]
mā tāta śriyamāyāntīmavamaṃsthāḥ samudyatām |
ardhaṃ pradāya pārthebhyo mahatīṃ śriyamāpsyasi || 60 ||
[Analyze grammar]
pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ |
saṃprīyamāṇo mitraiśca ciraṃ bhadrāṇyavāpsyasi || 61 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 122
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!