Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
sadbhirāropitaḥ svargaṃ pārthivairbhūridakṣiṇaiḥ |
abhyanujñāya dauhitrānyayātirdivamāsthitaḥ || 1 ||
[Analyze grammar]

abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā |
pariṣvaktaśca puṇyena vāyunā puṇyagandhinā || 2 ||
[Analyze grammar]

acalaṃ sthānamāruhya dauhitraphalanirjitam |
karmabhiḥ svairupacito jajvāla parayā śriyā || 3 ||
[Analyze grammar]

upagītopanṛttaśca gandharvāpsarasāṃ gaṇaiḥ |
prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ || 4 ||
[Analyze grammar]

abhiṣṭutaśca vividhairdevarājarṣicāraṇaiḥ |
arcitaścottamārgheṇa daivatairabhinanditaḥ || 5 ||
[Analyze grammar]

prāptaḥ svargaphalaṃ caiva tamuvāca pitāmahaḥ |
nirvṛtaṃ śāntamanasaṃ vacobhistarpayanniva || 6 ||
[Analyze grammar]

catuṣpādastvayā dharmaścito lokyena karmaṇā |
akṣayastava loko'yaṃ kīrtiścaivākṣayā divi |
punastavādya rājarṣe sukṛteneha karmaṇā || 7 ||
[Analyze grammar]

āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām |
yena tvāṃ nābhijānanti tato'jñātvāsi pātitaḥ || 8 ||
[Analyze grammar]

prītyaiva cāsi dauhitraistāritastvamihāgataḥ |
sthānaṃ ca pratipanno'si karmaṇā svena nirjitam |
acalaṃ śāśvataṃ puṇyamuttamaṃ dhruvamavyayam || 9 ||
[Analyze grammar]

yayātiruvāca |
bhagavansaṃśayo me'sti kaścittaṃ chettumarhasi |
na hyanyamahamarhāmi praṣṭuṃ lokapitāmaha || 10 ||
[Analyze grammar]

bahuvarṣasahasrāntaṃ prajāpālanavardhitam |
anekakratudānaughairarjitaṃ me mahatphalam || 11 ||
[Analyze grammar]

kathaṃ tadalpakālena kṣīṇaṃ yenāsmi pātitaḥ |
bhagavanvettha lokāṃśca śāśvatānmama nirjitān || 12 ||
[Analyze grammar]

pitāmaha uvāca |
bahuvarṣasahasrāntaṃ prajāpālanavardhitam |
anekakratudānaughairyattvayopārjitaṃ phalam || 13 ||
[Analyze grammar]

tadanenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ |
abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ || 14 ||
[Analyze grammar]

nāyaṃ mānena rājarṣe na balena na hiṃsayā |
na śāṭhyena na māyābhirloko bhavati śāśvataḥ || 15 ||
[Analyze grammar]

nāvamānyāstvayā rājannavarotkṛṣṭamadhyamāḥ |
na hi mānapradagdhānāṃ kaścidasti samaḥ kvacit || 16 ||
[Analyze grammar]

patanārohaṇamidaṃ kathayiṣyanti ye narāḥ |
viṣamāṇyapi te prāptāstariṣyanti na saṃśayaḥ || 17 ||
[Analyze grammar]

nārada uvāca |
eṣa doṣo'bhimānena purā prāpto yayātinā |
nirbandhataścātimātraṃ gālavena mahīpate || 18 ||
[Analyze grammar]

śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtimicchatām |
na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ || 19 ||
[Analyze grammar]

tasmāttvamapi gāndhāre mānaṃ krodhaṃ ca varjaya |
saṃdhatsva pāṇḍavairvīra saṃrambhaṃ tyaja pārthiva || 20 ||
[Analyze grammar]

dadāti yatpārthiva yatkaroti yadvā tapastapyati yajjuhoti |
na tasya nāśo'sti na cāpakarṣo nānyastadaśnāti sa eva kartā || 21 ||
[Analyze grammar]

idaṃ mahākhyānamanuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām |
samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīmupāśnute || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 121

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: