Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
pratyabhijñātamātro'tha sadbhistairnarapuṃgavaḥ |
yayātirdivyasaṃsthāno babhūva vigatajvaraḥ || 1 ||
[Analyze grammar]

divyamālyāmbaradharo divyābharaṇabhūṣitaḥ |
divyagandhaguṇopeto na pṛthvīmaspṛśatpadā || 2 ||
[Analyze grammar]

tato vasumanāḥ pūrvamuccairuccārayanvacaḥ |
khyāto dānapatirloke vyājahāra nṛpaṃ tadā || 3 ||
[Analyze grammar]

prāptavānasmi yalloke sarvavarṇeṣvagarhayā |
tadapyatha ca dāsyāmi tena saṃyujyatāṃ bhavān || 4 ||
[Analyze grammar]

yatphalaṃ dānaśīlasya kṣamāśīlasya yatphalam |
yacca me phalamādhāne tena saṃyujyatāṃ bhavān || 5 ||
[Analyze grammar]

tataḥ pratardano'pyāha vākyaṃ kṣatriyapuṃgavaḥ |
yathā dharmaratirnityaṃ nityaṃ yuddhaparāyaṇaḥ || 6 ||
[Analyze grammar]

prāptavānasmi yalloke kṣatradharmodbhavaṃ yaśaḥ |
vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān || 7 ||
[Analyze grammar]

śibirauśīnaro dhīmānuvāca madhurāṃ giram |
yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca || 8 ||
[Analyze grammar]

saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca |
anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja || 9 ||
[Analyze grammar]

yathā prāṇāṃśca rājyaṃ ca rājankarma sukhāni ca |
tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja || 10 ||
[Analyze grammar]

yathā satyena me dharmo yathā satyena pāvakaḥ |
prītaḥ śakraśca satyena tena satyena khaṃ vraja || 11 ||
[Analyze grammar]

aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ |
anekaśatayajvānaṃ vacanaṃ prāha dharmavit || 12 ||
[Analyze grammar]

śataśaḥ puṇḍarīkā me gosavāśca citāḥ prabho |
kratavo vājapeyāśca teṣāṃ phalamavāpnuhi || 13 ||
[Analyze grammar]

na me ratnāni na dhanaṃ na tathānye paricchadāḥ |
kratuṣvanupayuktāni tena satyena khaṃ vraja || 14 ||
[Analyze grammar]

yathā yathā hi jalpanti dauhitrāstaṃ narādhipam |
tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau || 15 ||
[Analyze grammar]

evaṃ sarve samastāste rājānaḥ sukṛtaistadā |
yayātiṃ svargato bhraṣṭaṃ tārayāmāsurañjasā || 16 ||
[Analyze grammar]

dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai |
caturṣu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ |
mātāmahaṃ mahāprājñaṃ divamāropayanti te || 17 ||
[Analyze grammar]

rājāna ūcuḥ |
rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ |
dauhitrāste vayaṃ rājandivamāroha pārthivaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 120

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: