Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gālava uvāca |
mahāvīryo mahīpālaḥ kāśīnāmīśvaraḥ prabhuḥ |
divodāsa iti khyāto bhaimasenirnarādhipaḥ || 1 ||
[Analyze grammar]

tatra gacchāvahe bhadre śanairāgaccha mā śucaḥ |
dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ || 2 ||
[Analyze grammar]

nārada uvāca |
tamupāgamya sa munirnyāyatastena satkṛtaḥ |
gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat || 3 ||
[Analyze grammar]

divodāsa uvāca |
śrutametanmayā pūrvaṃ kimuktvā vistaraṃ dvija |
kāṅkṣito hi mayaiṣo'rthaḥ śrutvaitaddvijasattama || 4 ||
[Analyze grammar]

etacca me bahumataṃ yadutsṛjya narādhipān |
māmevamupayāto'si bhāvi caitadasaṃśayam || 5 ||
[Analyze grammar]

sa eva vibhavo'smākamaśvānāmapi gālava |
ahamapyekamevāsyāṃ janayiṣyāmi pārthivam || 6 ||
[Analyze grammar]

nārada uvāca |
tathetyuktvā dvijaśreṣṭhaḥ prādātkanyāṃ mahīpateḥ |
vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān || 7 ||
[Analyze grammar]

reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ |
svāhāyāṃ ca yathā vahniryathā śacyāṃ sa vāsavaḥ || 8 ||
[Analyze grammar]

yathā candraśca rohiṇyāṃ yathā dhūmorṇayā yamaḥ |
varuṇaśca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ || 9 ||
[Analyze grammar]

yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ |
yathā rudraśca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ || 10 ||
[Analyze grammar]

adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaścākṣamālayā |
cyavanaśca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā || 11 ||
[Analyze grammar]

agastyaścāpi vaidarbhyāṃ sāvitryāṃ satyavānyathā |
yathā bhṛguḥ pulomāyāmadityāṃ kaśyapo yathā || 12 ||
[Analyze grammar]

reṇukāyāṃ yathārcīko haimavatyāṃ ca kauśikaḥ |
bṛhaspatiśca tārāyāṃ śukraśca śataparvayā || 13 ||
[Analyze grammar]

yathā bhūmyāṃ bhūmipatirurvaśyāṃ ca purūravāḥ |
ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ || 14 ||
[Analyze grammar]

tathā tu ramamāṇasya divodāsasya bhūpateḥ |
mādhavī janayāmāsa putramekaṃ pratardanam || 15 ||
[Analyze grammar]

athājagāma bhagavāndivodāsaṃ sa gālavaḥ |
samaye samanuprāpte vacanaṃ cedamabravīt || 16 ||
[Analyze grammar]

niryātayatu me kanyāṃ bhavāṃstiṣṭhantu vājinaḥ |
yāvadanyatra gacchāmi śulkārthaṃ pṛthivīpate || 17 ||
[Analyze grammar]

divodāso'tha dharmātmā samaye gālavasya tām |
kanyāṃ niryātayāmāsa sthitaḥ satye mahīpatiḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 115

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: