Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
haryaśvastvabravīdrājā vicintya bahudhā tataḥ |
dīrghamuṣṇaṃ ca niḥśvasya prajāhetornṛpottamaḥ || 1 ||
[Analyze grammar]

unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu |
gambhīrā triṣu gambhīreṣviyaṃ raktā ca pañcasu || 2 ||
[Analyze grammar]

bahudevāsurālokā bahugandharvadarśanā |
bahulakṣaṇasaṃpannā bahuprasavadhāriṇī || 3 ||
[Analyze grammar]

samartheyaṃ janayituṃ cakravartinamātmajam |
brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama || 4 ||
[Analyze grammar]

gālava uvāca |
ekataḥśyāmakarṇānāṃ śatānyaṣṭau dadasva me |
hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām || 5 ||
[Analyze grammar]

tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā |
araṇīva hutāśānāṃ yonirāyatalocanā || 6 ||
[Analyze grammar]

nārada uvāca |
etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ |
uvāca gālavaṃ dīno rājarṣirṛṣisattamam || 7 ||
[Analyze grammar]

dve me śate saṃnihite hayānāṃ yadvidhāstava |
eṣṭavyāḥ śataśastvanye caranti mama vājinaḥ || 8 ||
[Analyze grammar]

so'hamekamapatyaṃ vai janayiṣyāmi gālava |
asyāmetaṃ bhavānkāmaṃ saṃpādayatu me varam || 9 ||
[Analyze grammar]

etacchrutvā tu sā kanyā gālavaṃ vākyamabravīt |
mama datto varaḥ kaścitkenacidbrahmavādinā || 10 ||
[Analyze grammar]

prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi |
sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān || 11 ||
[Analyze grammar]

nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai |
bhaviṣyanti tathā putrā mama catvāra eva ca || 12 ||
[Analyze grammar]

kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama |
eṣā tāvanmama prajñā yathā vā manyase dvija || 13 ||
[Analyze grammar]

evamuktastu sa muniḥ kanyayā gālavastadā |
haryaśvaṃ pṛthivīpālamidaṃ vacanamabravīt || 14 ||
[Analyze grammar]

iyaṃ kanyā naraśreṣṭha haryaśva pratigṛhyatām |
caturbhāgena śulkasya janayasvaikamātmajam || 15 ||
[Analyze grammar]

pratigṛhya sa tāṃ kanyāṃ gālavaṃ pratinandya ca |
samaye deśakāle ca labdhavānsutamīpsitam || 16 ||
[Analyze grammar]

tato vasumanā nāma vasubhyo vasumattaraḥ |
vasuprakhyo narapatiḥ sa babhūva vasupradaḥ || 17 ||
[Analyze grammar]

atha kāle punardhīmāngālavaḥ pratyupasthitaḥ |
upasaṃgamya covāca haryaśvaṃ prītimānasam || 18 ||
[Analyze grammar]

jāto nṛpa sutaste'yaṃ bālabhāskarasaṃnibhaḥ |
kālo gantuṃ naraśreṣṭha bhikṣārthamaparaṃ nṛpam || 19 ||
[Analyze grammar]

haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe |
durlabhatvāddhayānāṃ ca pradadau mādhavīṃ punaḥ || 20 ||
[Analyze grammar]

mādhavī ca punardīptāṃ parityajya nṛpaśriyam |
kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato'nvagāt || 21 ||
[Analyze grammar]

tvayyeva tāvattiṣṭhantu hayā ityuktavāndvijaḥ |
prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 114

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: