Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
evamuktaḥ suparṇena tathyaṃ vacanamuttamam |
vimṛśyāvahito rājā niścitya ca punaḥ punaḥ || 1 ||
[Analyze grammar]

yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ |
yayātirvatsakāśīśa idaṃ vacanamabravīt || 2 ||
[Analyze grammar]

dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham |
nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām || 3 ||
[Analyze grammar]

atītya ca nṛpānanyānādityakulasaṃbhavān |
matsakāśamanuprāptāvetau buddhimavekṣya ca || 4 ||
[Analyze grammar]

adya me saphalaṃ janma tāritaṃ cādya me kulam |
adyāyaṃ tārito deśo mama tārkṣya tvayānagha || 5 ||
[Analyze grammar]

vaktumicchāmi tu sakhe yathā jānāsi māṃ purā |
na tathā vittavānasmi kṣīṇaṃ vittaṃ hi me sakhe || 6 ||
[Analyze grammar]

na ca śakto'smi te kartuṃ moghamāgamanaṃ khaga |
na cāśāmasya viprarṣervitathāṃ kartumutsahe || 7 ||
[Analyze grammar]

tattu dāsyāmi yatkāryamidaṃ saṃpādayiṣyati |
abhigamya hatāśo hi nivṛtto dahate kulam || 8 ||
[Analyze grammar]

nātaḥ paraṃ vainateya kiṃcitpāpiṣṭhamucyate |
yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ || 9 ||
[Analyze grammar]

hatāśo hyakṛtārthaḥ sanhataḥ saṃbhāvito naraḥ |
hinasti tasya putrāṃśca pautrāṃścākurvato'rthinām || 10 ||
[Analyze grammar]

tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama |
iyaṃ surasutaprakhyā sarvadharmopacāyinī || 11 ||
[Analyze grammar]

sadā devamanuṣyāṇāmasurāṇāṃ ca gālava |
kāṅkṣitā rūpato bālā sutā me pratigṛhyatām || 12 ||
[Analyze grammar]

asyāḥ śulkaṃ pradāsyanti nṛpā rājyamapi dhruvam |
kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate || 13 ||
[Analyze grammar]

sa bhavānpratigṛhṇātu mamemāṃ mādhavīṃ sutām |
ahaṃ dauhitravānsyāṃ vai vara eṣa mama prabho || 14 ||
[Analyze grammar]

pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā |
punardrakṣyāva ityuktvā pratasthe saha kanyayā || 15 ||
[Analyze grammar]

upalabdhamidaṃ dvāramaśvānāmiti cāṇḍajaḥ |
uktvā gālavamāpṛcchya jagāma bhavanaṃ svakam || 16 ||
[Analyze grammar]

gate patagarāje tu gālavaḥ saha kanyayā |
cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato'gamat || 17 ||
[Analyze grammar]

so'gacchanmanasekṣvākuṃ haryaśvaṃ rājasattamam |
ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam || 18 ||
[Analyze grammar]

kośadhānyabalopetaṃ priyapauraṃ dvijapriyam |
prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam || 19 ||
[Analyze grammar]

tamupāgamya vipraḥ sa haryaśvaṃ gālavo'bravīt |
kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī || 20 ||
[Analyze grammar]

iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām |
śulkaṃ te kīrtayiṣyāmi tacchrutvā saṃpradhāryatām || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 113

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: