Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ |
nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā |
yasmāddhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate || 1 ||
[Analyze grammar]

dhatte dhārayate cedametasmātkāraṇāddhanam |
tadetattriṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam || 2 ||
[Analyze grammar]

nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā |
manuṣyebhyaḥ samādatte śukraścittārjitaṃ dhanam || 3 ||
[Analyze grammar]

ajaikapādahirbudhnyai rakṣyate dhanadena ca |
evaṃ na śakyate labdhumalabdhavyaṃ dvijarṣabha || 4 ||
[Analyze grammar]

ṛte ca dhanamaśvānāṃ nāvāptirvidyate tava |
arthaṃ yācātra rājānaṃ kaṃcidrājarṣivaṃśajam |
apīḍya rājā paurānhi yo nau kuryātkṛtārthinau || 5 ||
[Analyze grammar]

asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā |
abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi || 6 ||
[Analyze grammar]

yayātirnāma rājarṣirnāhuṣaḥ satyavikramaḥ |
sa dāsyati mayā cokto bhavatā cārthitaḥ svayam || 7 ||
[Analyze grammar]

vibhavaścāsya sumahānāsīddhanapateriva |
evaṃ sa tu dhanaṃ vidvāndānenaiva vyaśodhayat || 8 ||
[Analyze grammar]

tathā tau kathayantau ca cintayantau ca yatkṣamam |
pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau || 9 ||
[Analyze grammar]

pratigṛhya ca satkāramarghādiṃ bhojanaṃ varam |
pṛṣṭaścāgamane hetumuvāca vinatāsutaḥ || 10 ||
[Analyze grammar]

ayaṃ me nāhuṣa sakhā gālavastapaso nidhiḥ |
viśvāmitrasya śiṣyo'bhūdvarṣāṇyayutaśo nṛpa || 11 ||
[Analyze grammar]

so'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ |
tamāha bhagavānkāṃ te dadāni gurudakṣiṇām || 12 ||
[Analyze grammar]

asakṛttena coktena kiṃcidāgatamanyunā |
ayamuktaḥ prayaccheti jānatā vibhavaṃ laghu || 13 ||
[Analyze grammar]

ekataḥśyāmakarṇānāṃ śubhrāṇāṃ śuddhajanmanām |
aṣṭau śatāni me dehi hayānāṃ candravarcasām || 14 ||
[Analyze grammar]

gurvartho dīyatāmeṣa yadi gālava manyase |
ityevamāha sakrodho viśvāmitrastapodhanaḥ || 15 ||
[Analyze grammar]

so'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ |
aśaktaḥ pratikartuṃ tadbhavantaṃ śaraṇaṃ gataḥ || 16 ||
[Analyze grammar]

pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ |
kṛtvāpavargaṃ gurave cariṣyati mahattapaḥ || 17 ||
[Analyze grammar]

tapasaḥ saṃvibhāgena bhavantamapi yokṣyate |
svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati || 18 ||
[Analyze grammar]

yāvanti romāṇi haye bhavanti hi nareśvara |
tāvato vājidā lokānprāpnuvanti mahīpate || 19 ||
[Analyze grammar]

pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān |
śaṅkhe kṣīramivāsaktaṃ bhavatvetattathopamam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 112

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: