Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

suparṇa uvāca |
iyaṃ digdayitā rājño varuṇasya tu gopateḥ |
sadā salilarājasya pratiṣṭhā cādireva ca || 1 ||
[Analyze grammar]

atra paścādahaḥ sūryo visarjayati bhāḥ svayam |
paścimetyabhivikhyātā digiyaṃ dvijasattama || 2 ||
[Analyze grammar]

yādasāmatra rājyena salilasya ca guptaye |
kaśyapo bhagavāndevo varuṇaṃ smābhyaṣecayat || 3 ||
[Analyze grammar]

atra pītvā samastānvai varuṇasya rasāṃstu ṣaṭ |
jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā || 4 ||
[Analyze grammar]

atra paścātkṛtā daityā vāyunā saṃyatāstadā |
niḥśvasanto mahānāgairarditāḥ suṣupurdvija || 5 ||
[Analyze grammar]

atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ |
asto nāma yataḥ saṃdhyā paścimā pratisarpati || 6 ||
[Analyze grammar]

ato rātriśca nidrā ca nirgatā divasakṣaye |
jāyate jīvalokasya hartumardhamivāyuṣaḥ || 7 ||
[Analyze grammar]

atra devīṃ ditiṃ suptāmātmaprasavadhāriṇīm |
vigarbhāmakarocchakro yatra jāto marudgaṇaḥ || 8 ||
[Analyze grammar]

atra mūlaṃ himavato mandaraṃ yāti śāśvatam |
api varṣasahasreṇa na cāsyānto'dhigamyate || 9 ||
[Analyze grammar]

atra kāñcanaśailasya kāñcanāmbuvahasya ca |
udadhestīramāsādya surabhiḥ kṣarate payaḥ || 10 ||
[Analyze grammar]

atra madhye samudrasya kabandhaḥ pratidṛśyate |
svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ || 11 ||
[Analyze grammar]

suvarṇaśiraso'pyatra hariromṇaḥ pragāyataḥ |
adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ || 12 ||
[Analyze grammar]

atra dhvajavatī nāma kumārī harimedhasaḥ |
ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt || 13 ||
[Analyze grammar]

atra vāyustathā vahnirāpaḥ khaṃ caiva gālava |
āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati |
ataḥ prabhṛti sūryasya tiryagāvartate gatiḥ || 14 ||
[Analyze grammar]

atra jyotīṃṣi sarvāṇi viśantyādityamaṇḍalam |
aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā |
niṣpatanti punaḥ sūryātsomasaṃyogayogataḥ || 15 ||
[Analyze grammar]

atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ |
atra lokatrayasyāpastiṣṭhanti varuṇāśrayāḥ || 16 ||
[Analyze grammar]

atra pannagarājasyāpyanantasya niveśanam |
anādinidhanasyātra viṣṇoḥ sthānamanuttamam || 17 ||
[Analyze grammar]

atrānalasakhasyāpi pavanasya niveśanam |
maharṣeḥ kaśyapasyātra mārīcasya niveśanam || 18 ||
[Analyze grammar]

eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ |
brūhi gālava gacchāvo buddhiḥ kā dvijasattama || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 108

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: