Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

suparṇa uvāca |
iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila |
gurave dakṣiṇā dattā dakṣiṇetyucyate'tha dik || 1 ||
[Analyze grammar]

atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ |
atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija || 2 ||
[Analyze grammar]

atra viśve sadā devāḥ pitṛbhiḥ sārdhamāsate |
ijyamānāḥ sma lokeṣu saṃprāptāstulyabhāgatām || 3 ||
[Analyze grammar]

etaddvitīyaṃ dharmasya dvāramācakṣate dvija |
truṭiśo lavaśaścātra gaṇyate kālaniścayaḥ || 4 ||
[Analyze grammar]

atra devarṣayo nityaṃ pitṛlokarṣayastathā |
tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ || 5 ||
[Analyze grammar]

atra dharmaśca satyaṃ ca karma cātra niśāmyate |
gatireṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ || 6 ||
[Analyze grammar]

eṣā diksā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate |
vṛtā tvanavabodhena sukhaṃ tena na gamyate || 7 ||
[Analyze grammar]

nairṛtānāṃ sahasrāṇi bahūnyatra dvijarṣabha |
sṛṣṭāni pratikūlāni draṣṭavyānyakṛtātmabhiḥ || 8 ||
[Analyze grammar]

atra mandarakuñjeṣu viprarṣisadaneṣu ca |
gandharvā gānti gāthā vai cittabuddhiharā dvija || 9 ||
[Analyze grammar]

atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ |
gatadāro gatāmātyo gatarājyo vanaṃ gataḥ || 10 ||
[Analyze grammar]

atra sāvarṇinā caiva yavakrītātmajena ca |
maryādā sthāpitā brahmanyāṃ sūryo nātivartate || 11 ||
[Analyze grammar]

atra rākṣasarājena paulastyena mahātmanā |
rāvaṇena tapaścīrtvā surebhyo'maratā vṛtā || 12 ||
[Analyze grammar]

atra vṛttena vṛtro'pi śakraśatrutvamīyivān |
atra sarvāsavaḥ prāptāḥ punargacchanti pañcadhā || 13 ||
[Analyze grammar]

atra duṣkṛtakarmāṇo narāḥ pacyanti gālava |
atra vaitaraṇī nāma nadī vitaraṇairvṛtā |
atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate || 14 ||
[Analyze grammar]

atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ |
kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himamutsṛjate punaḥ || 15 ||
[Analyze grammar]

atrāhaṃ gālava purā kṣudhārtaḥ paricintayan |
labdhavānyudhyamānau dvau bṛhantau gajakacchapau || 16 ||
[Analyze grammar]

atra śakradhanurnāma sūryājjāto mahānṛṣiḥ |
viduryaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ || 17 ||
[Analyze grammar]

atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ |
adhītya sakhilānvedānālabhante yamakṣayam || 18 ||
[Analyze grammar]

atra bhogavatī nāma purī vāsukipālitā |
takṣakeṇa ca nāgena tathaivairāvatena ca || 19 ||
[Analyze grammar]

atra niryāṇakāleṣu tamaḥ saṃprāpyate mahat |
abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā || 20 ||
[Analyze grammar]

eṣa tasyāpi te mārgaḥ paritāpasya gālava |
brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 107

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: