Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
sūto'yaṃ mātalirnāma śakrasya dayitaḥ suhṛt |
śuciḥ śīlaguṇopetastejasvī vīryavānbalī || 1 ||
[Analyze grammar]

śakrasyāyaṃ sakhā caiva mantrī sārathireva ca |
alpāntaraprabhāvaśca vāsavena raṇe raṇe || 2 ||
[Analyze grammar]

ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam |
devāsureṣu yuddheṣu manasaiva niyacchati || 3 ||
[Analyze grammar]

anena vijitānaśvairdorbhyāṃ jayati vāsavaḥ |
anena prahṛte pūrvaṃ balabhitpraharatyuta || 4 ||
[Analyze grammar]

asya kanyā varārohā rūpeṇāsadṛśī bhuvi |
sattvaśīlaguṇopetā guṇakeśīti viśrutā || 5 ||
[Analyze grammar]

tasyāsya yatnāccaratastrailokyamamaradyute |
sumukho bhavataḥ pautro rocate duhituḥ patiḥ || 6 ||
[Analyze grammar]

yadi te rocate saumya bhujagottama māciram |
kriyatāmāryaka kṣipraṃ buddhiḥ kanyāpratigrahe || 7 ||
[Analyze grammar]

yathā viṣṇukule lakṣmīryathā svāhā vibhāvasoḥ |
kule tava tathaivāstu guṇakeśī sumadhyamā || 8 ||
[Analyze grammar]

pautrasyārthe bhavāṃstasmādguṇakeśīṃ pratīcchatu |
sadṛśīṃ pratirūpasya vāsavasya śacīmiva || 9 ||
[Analyze grammar]

pitṛhīnamapi hyenaṃ guṇato varayāmahe |
bahumānācca bhavatastathaivairāvatasya ca |
sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ || 10 ||
[Analyze grammar]

abhigamya svayaṃ kanyāmayaṃ dātuṃ samudyataḥ |
mātalestasya saṃmānaṃ kartumarho bhavānapi || 11 ||
[Analyze grammar]

kaṇva uvāca |
sa tu dīnaḥ prahṛṣṭaśca prāha nāradamāryakaḥ |
vriyamāṇe tathā pautre putre ca nidhanaṃ gate || 12 ||
[Analyze grammar]

na me naitadbahumataṃ devarṣe vacanaṃ tava |
sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet || 13 ||
[Analyze grammar]

kāraṇasya tu daurbalyāccintayāmi mahāmune |
asya dehakarastāta mama putro mahādyute |
bhakṣito vainateyena duḥkhārtāstena vai vayam || 14 ||
[Analyze grammar]

punareva ca tenoktaṃ vainateyena gacchatā |
māsenānyena sumukhaṃ bhakṣayiṣya iti prabho || 15 ||
[Analyze grammar]

dhruvaṃ tathā tadbhavitā jānīmastasya niścayam |
tena harṣaḥ pranaṣṭo me suparṇavacanena vai || 16 ||
[Analyze grammar]

mātalistvabravīdenaṃ buddhiratra kṛtā mayā |
jāmātṛbhāvena vṛtaḥ sumukhastava putrajaḥ || 17 ||
[Analyze grammar]

so'yaṃ mayā ca sahito nāradena ca pannagaḥ |
trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam || 18 ||
[Analyze grammar]

śeṣeṇaivāsya kāryeṇa prajñāsyāmyahamāyuṣaḥ |
suparṇasya vighāte ca prayatiṣyāmi sattama || 19 ||
[Analyze grammar]

sumukhaśca mayā sārdhaṃ deveśamabhigacchatu |
kāryasaṃsādhanārthāya svasti te'stu bhujaṃgama || 20 ||
[Analyze grammar]

tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ |
dadṛśuḥ śakramāsīnaṃ devarājaṃ mahādyutim || 21 ||
[Analyze grammar]

saṃgatyā tatra bhagavānviṣṇurāsīccaturbhujaḥ |
tatastatsarvamācakhyau nārado mātaliṃ prati || 22 ||
[Analyze grammar]

tataḥ puraṃdaraṃ viṣṇuruvāca bhuvaneśvaram |
amṛtaṃ dīyatāmasmai kriyatāmamaraiḥ samaḥ || 23 ||
[Analyze grammar]

mātalirnāradaścaiva sumukhaścaiva vāsava |
labhantāṃ bhavataḥ kāmātkāmametaṃ yathepsitam || 24 ||
[Analyze grammar]

puraṃdaro'tha saṃcintya vainateyaparākramam |
viṣṇumevābravīdenaṃ bhavāneva dadātviti || 25 ||
[Analyze grammar]

viṣṇuruvāca |
īśastvamasi lokānāṃ carāṇāmacarāśca ye |
tvayā dattamadattaṃ kaḥ kartumutsahate vibho || 26 ||
[Analyze grammar]

kaṇva uvāca |
prādācchakrastatastasmai pannagāyāyuruttamam |
na tvenamamṛtaprāśaṃ cakāra balavṛtrahā || 27 ||
[Analyze grammar]

labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha |
kṛtadāro yathākāmaṃ jagāma ca gṛhānprati || 28 ||
[Analyze grammar]

nāradastvāryakaścaiva kṛtakāryau mudā yutau |
pratijagmaturabhyarcya devarājaṃ mahādyutim || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 102

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: