Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
iyaṃ bhogavatī nāma purī vāsukipālitā |
yādṛśī devarājasya purīvaryāmarāvatī || 1 ||
[Analyze grammar]

eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā |
tapasā lokamukhyena prabhāvamahatā mahī || 2 ||
[Analyze grammar]

śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ |
sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ || 3 ||
[Analyze grammar]

iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ |
surasāyāḥ sutā nāgā nivasanti gatavyathāḥ || 4 ||
[Analyze grammar]

maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ |
sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ || 5 ||
[Analyze grammar]

sahasraśirasaḥ kecitkecitpañcaśatānanāḥ |
śataśīrṣāstathā kecitkecittriśiraso'pi ca || 6 ||
[Analyze grammar]

dvipañcaśirasaḥ kecitkecitsaptamukhāstathā |
mahābhogā mahākāyāḥ parvatābhogabhoginaḥ || 7 ||
[Analyze grammar]

bahūnīha sahasrāṇi prayutānyarbudāni ca |
nāgānāmekavaṃśānāṃ yathāśreṣṭhāṃstu me śṛṇu || 8 ||
[Analyze grammar]

vāsukistakṣakaścaiva karkoṭakadhanaṃjayau |
kālīyo nahuṣaścaiva kambalāśvatarāvubhau || 9 ||
[Analyze grammar]

bāhyakuṇḍo maṇirnāgastathaivāpūraṇaḥ khagaḥ |
vāmanaścailapatraśca kukuraḥ kukuṇastathā || 10 ||
[Analyze grammar]

āryako nandakaścaiva tathā kalaśapotakau |
kailāsakaḥ piñjarako nāgaścairāvatastathā || 11 ||
[Analyze grammar]

sumanomukho dadhimukhaḥ śaṅkho nandopanandakau |
āptaḥ koṭanakaścaiva śikhī niṣṭhūrikastathā || 12 ||
[Analyze grammar]

tittirirhastibhadraśca kumudo mālyapiṇḍakaḥ |
dvau padmau puṇḍarīkaśca puṣpo mudgaraparṇakaḥ || 13 ||
[Analyze grammar]

karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca |
piṇḍāro bilvapatraśca mūṣikādaḥ śirīṣakaḥ || 14 ||
[Analyze grammar]

dilīpaḥ śaṅkhaśīrṣaśca jyotiṣko'thāparājitaḥ |
kauravyo dhṛtarāṣṭraśca kumāraḥ kuśakastathā || 15 ||
[Analyze grammar]

virajā dhāraṇaścaiva subāhurmukharo jayaḥ |
badhirāndhau vikuṇḍaśca virasaḥ surasastathā || 16 ||
[Analyze grammar]

ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ |
mātale paśya yadyatra kaścitte rocate varaḥ || 17 ||
[Analyze grammar]

kaṇva uvāca |
mātalistvekamavyagraḥ satataṃ saṃnirīkṣya vai |
papraccha nāradaṃ tatra prītimāniva cābhavat || 18 ||
[Analyze grammar]

sthito ya eṣa purataḥ kauravyasyāryakasya ca |
dyutimāndarśanīyaśca kasyaiṣa kulanandanaḥ || 19 ||
[Analyze grammar]

kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ |
vaṃśasya kasyaiṣa mahānketubhūta iva sthitaḥ || 20 ||
[Analyze grammar]

praṇidhānena dhairyeṇa rūpeṇa vayasā ca me |
manaḥ praviṣṭo devarṣe guṇakeśyāḥ patirvaraḥ || 21 ||
[Analyze grammar]

mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt |
nivedayāmāsa tadā māhātmyaṃ janma karma ca || 22 ||
[Analyze grammar]

airāvatakule jātaḥ sumukho nāma nāgarāṭ |
āryakasya mataḥ pautro dauhitro vāmanasya ca || 23 ||
[Analyze grammar]

etasya hi pitā nāgaścikuro nāma mātale |
nacirādvainateyena pañcatvamupapāditaḥ || 24 ||
[Analyze grammar]

tato'bravītprītamanā mātalirnāradaṃ vacaḥ |
eṣa me rucitastāta jāmātā bhujagottamaḥ || 25 ||
[Analyze grammar]

kriyatāmatra yatno hi prītimānasmyanena vai |
asya nāgapaterdātuṃ priyāṃ duhitaraṃ mune || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 101

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: