Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
etattu nāgalokasya nābhisthāne sthitaṃ puram |
pātālamiti vikhyātaṃ daityadānavasevitam || 1 ||
[Analyze grammar]

idamadbhiḥ samaṃ prāptā ye keciddhruvajaṅgamāḥ |
praviśanto mahānādaṃ nadanti bhayapīḍitāḥ || 2 ||
[Analyze grammar]

atrāsuro'gniḥ satataṃ dīpyate vāribhojanaḥ |
vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata || 3 ||
[Analyze grammar]

atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ |
ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate || 4 ||
[Analyze grammar]

atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi |
uttiṣṭhati suvarṇābhaṃ vārbhirāpūrayañjagat || 5 ||
[Analyze grammar]

yasmādatra samagrāstāḥ patanti jalamūrtayaḥ |
tasmātpātālamityetatkhyāyate puramuttamam || 6 ||
[Analyze grammar]

airāvato'smātsalilaṃ gṛhītvā jagato hitaḥ |
megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati || 7 ||
[Analyze grammar]

atra nānāvidhākārāstimayo naikarūpiṇaḥ |
apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ || 8 ||
[Analyze grammar]

atra sūryāṃśubhirbhinnāḥ pātālatalamāśritāḥ |
mṛtā divasataḥ sūta punarjīvanti te niśi || 9 ||
[Analyze grammar]

udaye nityaśaścātra candramā raśmibhirvṛtaḥ |
amṛtaṃ spṛśya saṃsparśātsaṃjīvayati dehinaḥ || 10 ||
[Analyze grammar]

atra te'dharmaniratā baddhāḥ kālena pīḍitāḥ |
daiteyā nivasanti sma vāsavena hṛtaśriyaḥ || 11 ||
[Analyze grammar]

atra bhūtapatirnāma sarvabhūtamaheśvaraḥ |
bhūtaye sarvabhūtānāmacarattapa uttamam || 12 ||
[Analyze grammar]

atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ |
tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ || 13 ||
[Analyze grammar]

yatratatraśayo nityaṃ yenakenacidāśitaḥ |
yenakenacidācchannaḥ sa govrata ihocyate || 14 ||
[Analyze grammar]

airāvato nāgarājo vāmanaḥ kumudo'ñjanaḥ |
prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ || 15 ||
[Analyze grammar]

paśya yadyatra te kaścidrocate guṇato varaḥ |
varayiṣyāva taṃ gatvā yatnamāsthāya mātale || 16 ||
[Analyze grammar]

aṇḍametajjale nyastaṃ dīpyamānamiva śriyā |
ā prajānāṃ nisargādvai nodbhidyati na sarpati || 17 ||
[Analyze grammar]

nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai |
pitaraṃ mātaraṃ vāpi nāsya jānāti kaścana || 18 ||
[Analyze grammar]

ataḥ kila mahānagnirantakāle samutthitaḥ |
dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram || 19 ||
[Analyze grammar]

kaṇva uvāca |
mātalistvabravīcchrutvā nāradasyātha bhāṣitam |
na me'tra rocate kaścidanyato vraja māciram || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 97

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: