Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kaṇva uvāca |
mātalistu vrajanmārge nāradena maharṣiṇā |
varuṇaṃ gacchatā draṣṭuṃ samāgacchadyadṛcchayā || 1 ||
[Analyze grammar]

nārado'thābravīdenaṃ kva bhavāngantumudyataḥ |
svena vā sūta kāryeṇa śāsanādvā śatakratoḥ || 2 ||
[Analyze grammar]

mātalirnāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā |
yathāvatsarvamācaṣṭa svakāryaṃ varuṇaṃ prati || 3 ||
[Analyze grammar]

tamuvācātha sa munirgacchāvaḥ sahitāviti |
salileśadidṛkṣārthamahamapyudyato divaḥ || 4 ||
[Analyze grammar]

ahaṃ te sarvamākhyāsye darśayanvasudhātalam |
dṛṣṭvā tatra varaṃ kaṃcidrocayiṣyāva mātale || 5 ||
[Analyze grammar]

avagāhya tato bhūmimubhau mātalināradau |
dadṛśāte mahātmānau lokapālamapāṃ patim || 6 ||
[Analyze grammar]

tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ |
mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata || 7 ||
[Analyze grammar]

tāvubhau prītamanasau kāryavattāṃ nivedya ha |
varuṇenābhyanujñātau nāgalokaṃ viceratuḥ || 8 ||
[Analyze grammar]

nāradaḥ sarvabhūtānāmantarbhūminivāsinām |
jānaṃścakāra vyākhyānaṃ yantuḥ sarvamaśeṣataḥ || 9 ||
[Analyze grammar]

nārada uvāca |
dṛṣṭaste varuṇastāta putrapautrasamāvṛtaḥ |
paśyodakapateḥ sthānaṃ sarvatobhadramṛddhimat || 10 ||
[Analyze grammar]

eṣa putro mahāprājño varuṇasyeha gopateḥ |
eṣa taṃ śīlavṛttena śaucena ca viśiṣyate || 11 ||
[Analyze grammar]

eṣo'sya putro'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ |
rūpavāndarśanīyaśca somaputryā vṛtaḥ patiḥ || 12 ||
[Analyze grammar]

jyotsnākālīti yāmāhurdvitīyāṃ rūpataḥ śriyam |
ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ || 13 ||
[Analyze grammar]

bhavanaṃ paśya vāruṇyā yadetatsarvakāñcanam |
yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe || 14 ||
[Analyze grammar]

etāni hṛtarājyānāṃ daiteyānāṃ sma mātale |
dīpyamānāni dṛśyante sarvapraharaṇānyuta || 15 ||
[Analyze grammar]

akṣayāṇi kilaitāni vivartante sma mātale |
anubhāvaprayuktāni surairavajitāni ha || 16 ||
[Analyze grammar]

atra rākṣasajātyaśca bhūtajātyaśca mātale |
divyapraharaṇāścāsanpūrvadaivatanirmitāḥ || 17 ||
[Analyze grammar]

agnireṣa mahārciṣmāñjāgarti varuṇahrade |
vaiṣṇavaṃ cakramāviddhaṃ vidhūmena haviṣmatā || 18 ||
[Analyze grammar]

eṣa gāṇḍīmayaścāpo lokasaṃhārasaṃbhṛtaḥ |
rakṣyate daivatairnityaṃ yatastadgāṇḍivaṃ dhanuḥ || 19 ||
[Analyze grammar]

eṣa kṛtye samutpanne tattaddhārayate balam |
sahasraśatasaṃkhyena prāṇena satataṃ dhruvam || 20 ||
[Analyze grammar]

aśāsyānapi śāstyeṣa rakṣobandhuṣu rājasu |
sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā || 21 ||
[Analyze grammar]

etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam |
putrāḥ salilarājasya dhārayanti mahodayam || 22 ||
[Analyze grammar]

etatsalilarājasya chatraṃ chatragṛhe sthitam |
sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati || 23 ||
[Analyze grammar]

etacchatrātparibhraṣṭaṃ salilaṃ somanirmalam |
tamasā mūrchitaṃ yāti yena nārchati darśanam || 24 ||
[Analyze grammar]

bahūnyadbhutarūpāṇi draṣṭavyānīha mātale |
tava kāryoparodhastu tasmādgacchāva māciram || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 96

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: