Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
jāmadagnyavacaḥ śrutvā kaṇvo'pi bhagavānṛṣiḥ |
duryodhanamidaṃ vākyamabravītkurusaṃsadi || 1 ||
[Analyze grammar]

akṣayaścāvyayaścaiva brahmā lokapitāmahaḥ |
tathaiva bhagavantau tau naranārāyaṇāvṛṣī || 2 ||
[Analyze grammar]

ādityānāṃ hi sarveṣāṃ viṣṇurekaḥ sanātanaḥ |
ajayyaścāvyayaścaiva śāśvataḥ prabhurīśvaraḥ || 3 ||
[Analyze grammar]

nimittamaraṇāstvanye candrasūryau mahī jalam |
vāyuragnistathākāśaṃ grahāstārāgaṇāstathā || 4 ||
[Analyze grammar]

te ca kṣayānte jagato hitvā lokatrayaṃ sadā |
kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ || 5 ||
[Analyze grammar]

muhūrtamaraṇāstvanye mānuṣā mṛgapakṣiṇaḥ |
tiryagyonyaśca ye cānye jīvalokacarāḥ smṛtāḥ || 6 ||
[Analyze grammar]

bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye |
maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam || 7 ||
[Analyze grammar]

sa bhavāndharmaputreṇa śamaṃ kartumihārhati |
pāṇḍavāḥ kuravaścaiva pālayantu vasuṃdharām || 8 ||
[Analyze grammar]

balavānahamityeva na mantavyaṃ suyodhana |
balavanto hi balibhirdṛśyante puruṣarṣabha || 9 ||
[Analyze grammar]

na balaṃ balināṃ madhye balaṃ bhavati kaurava |
balavanto hi te sarve pāṇḍavā devavikramāḥ || 10 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
mātalerdātukāmasya kanyāṃ mṛgayato varam || 11 ||
[Analyze grammar]

matastrailokyarājasya mātalirnāma sārathiḥ |
tasyaikaiva kule kanyā rūpato lokaviśrutā || 12 ||
[Analyze grammar]

guṇakeśīti vikhyātā nāmnā sā devarūpiṇī |
śriyā ca vapuṣā caiva striyo'nyāḥ sātiricyate || 13 ||
[Analyze grammar]

tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā |
jñātvā vimamṛśe rājaṃstatparaḥ paricintayan || 14 ||
[Analyze grammar]

dhikkhalvalaghuśīlānāmucchritānāṃ yaśasvinām |
narāṇāmṛddhasattvānāṃ kule kanyāprarohaṇam || 15 ||
[Analyze grammar]

mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate |
kulatrayaṃ saṃśayitaṃ kurute kanyakā satām || 16 ||
[Analyze grammar]

devamānuṣalokau dvau mānasenaiva cakṣuṣā |
avagāhyaiva vicitau na ca me rocate varaḥ || 17 ||
[Analyze grammar]

na devānnaiva ditijānna gandharvānna mānuṣān |
arocayaṃ varakṛte tathaiva bahulānṛṣīn || 18 ||
[Analyze grammar]

bhāryayā tu sa saṃmantrya saha rātrau sudharmayā |
mātalirnāgalokāya cakāra gamane matim || 19 ||
[Analyze grammar]

na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ |
rūpato dṛśyate kaścinnāgeṣu bhavitā dhruvam || 20 ||
[Analyze grammar]

ityāmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam |
kanyāṃ śirasyupāghrāya praviveśa mahītalam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 95

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: