Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminnabhihite vākye keśavena mahātmanā |
stimitā hṛṣṭaromāṇa āsansarve sabhāsadaḥ || 1 ||
[Analyze grammar]

kaḥ sviduttarametasmādvaktumutsahate pumān |
iti sarve manobhiste cintayanti sma pārthivāḥ || 2 ||
[Analyze grammar]

tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu |
jāmadagnya idaṃ vākyamabravītkurusaṃsadi || 3 ||
[Analyze grammar]

imāmekopamāṃ rājañśṛṇu satyāmaśaṅkitaḥ |
tāṃ śrutvā śreya ādatsva yadi sādhviti manyase || 4 ||
[Analyze grammar]

rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat |
akhilāṃ bubhuje sarvāṃ pṛthivīmiti naḥ śrutam || 5 ||
[Analyze grammar]

sa sma nityaṃ niśāpāye prātarutthāya vīryavān |
brāhmaṇānkṣatriyāṃścaiva pṛcchannāste mahārathaḥ || 6 ||
[Analyze grammar]

asti kaścidviśiṣṭo vā madvidho vā bhavedyudhi |
śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt || 7 ||
[Analyze grammar]

iti bruvannanvacaratsa rājā pṛthivīmimām |
darpeṇa mahatā mattaḥ kaṃcidanyamacintayan || 8 ||
[Analyze grammar]

taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato'bhayāḥ |
pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ || 9 ||
[Analyze grammar]

pratiṣidhyamāno'pyasakṛtpṛcchatyeva sa vai dvijān |
abhimānī śriyā mattastamūcurbrāhmaṇāstadā || 10 ||
[Analyze grammar]

tapasvino mahātmāno vedavratasamanvitāḥ |
udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ || 11 ||
[Analyze grammar]

anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ |
tayostvaṃ na samo rājanbhavitāsi kadācana || 12 ||
[Analyze grammar]

evamuktaḥ sa rājā tu punaḥ papraccha tāndvijān |
kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau || 13 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
naro nārāyaṇaścaiva tāpasāviti naḥ śrutam |
āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva || 14 ||
[Analyze grammar]

śrūyate tau mahātmānau naranārāyaṇāvubhau |
tapo ghoramanirdeśyaṃ tapyete gandhamādane || 15 ||
[Analyze grammar]

rāma uvāca |
sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm |
amṛṣyamāṇaḥ saṃprāyādyatra tāvaparājitau || 16 ||
[Analyze grammar]

sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam |
mṛgayāṇo'nvagacchattau tāpasāvaparājitau || 17 ||
[Analyze grammar]

tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau |
śītavātātapaiścaiva karśitau puruṣottamau |
abhigamyopasaṃgṛhya paryapṛcchadanāmayam || 18 ||
[Analyze grammar]

tamarcitvā mūlaphalairāsanenodakena ca |
nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatāmiti || 19 ||
[Analyze grammar]

dambhodbhava uvāca |
bāhubhyāṃ me jitā bhūmirnihatāḥ sarvaśatravaḥ |
bhavadbhyāṃ yuddhamākāṅkṣannupayāto'smi parvatam |
ātithyaṃ dīyatāmetatkāṅkṣitaṃ me ciraṃ prati || 20 ||
[Analyze grammar]

naranārāyaṇāvūcatuḥ |
apetakrodhalobho'yamāśramo rājasattama |
na hyasminnāśrame yuddhaṃ kutaḥ śastraṃ kuto'nṛjuḥ |
anyatra yuddhamākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau || 21 ||
[Analyze grammar]

rāma uvāca |
ucyamānastathāpi sma bhūya evābhyabhāṣata |
punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata |
dambhodbhavo yuddhamicchannāhvayatyeva tāpasau || 22 ||
[Analyze grammar]

tato narastviṣīkāṇāṃ muṣṭimādāya kaurava |
abravīdehi yudhyasva yuddhakāmuka kṣatriya || 23 ||
[Analyze grammar]

sarvaśastrāṇi cādatsva yojayasva ca vāhinīm |
ahaṃ hi te vineṣyāmi yuddhaśraddhāmitaḥ param || 24 ||
[Analyze grammar]

dambhodbhava uvāca |
yadyetadastramasmāsu yuktaṃ tāpasa manyase |
etenāpi tvayā yotsye yuddhārthī hyahamāgataḥ || 25 ||
[Analyze grammar]

rāma uvāca |
ityuktvā śaravarṣeṇa sarvataḥ samavākirat |
dambhodbhavastāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ || 26 ||
[Analyze grammar]

tasya tānasyato ghorāniṣūnparatanucchidaḥ |
kadarthīkṛtya sa muniriṣīkābhirapānudat || 27 ||
[Analyze grammar]

tato'smai prāsṛjadghoramaiṣīkamaparājitaḥ |
astramapratisaṃdheyaṃ tadadbhutamivābhavat || 28 ||
[Analyze grammar]

teṣāmakṣīṇi karṇāṃśca nastakāṃścaiva māyayā |
nimittavedhī sa muniriṣīkābhiḥ samarpayat || 29 ||
[Analyze grammar]

sa dṛṣṭvā śvetamākāśamiṣīkābhiḥ samācitam |
pādayornyapatadrājā svasti me'stviti cābravīt || 30 ||
[Analyze grammar]

tamabravīnnaro rājañśaraṇyaḥ śaraṇaiṣiṇām |
brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ || 31 ||
[Analyze grammar]

mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścitkadācana |
alpīyāṃsaṃ viśiṣṭaṃ vā tatte rājanparaṃ hitam || 32 ||
[Analyze grammar]

kṛtaprajño vītalobho nirahaṃkāra ātmavān |
dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva || 33 ||
[Analyze grammar]

anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ |
kuśalaṃ brāhmaṇānpṛccherāvayorvacanādbhṛśam || 34 ||
[Analyze grammar]

tato rājā tayoḥ pādāvabhivādya mahātmanoḥ |
pratyājagāma svapuraṃ dharmaṃ caivācinodbhṛśam || 35 ||
[Analyze grammar]

sumahaccāpi tatkarma yannareṇa kṛtaṃ purā |
tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo'bhavat || 36 ||
[Analyze grammar]

tasmādyāvaddhanuḥśreṣṭhe gāṇḍīve'straṃ na yujyate |
tāvattvaṃ mānamutsṛjya gaccha rājandhanaṃjayam || 37 ||
[Analyze grammar]

kākudīkaṃ śukaṃ nākamakṣisaṃtarjanaṃ tathā |
saṃtānaṃ nartanaṃ ghoramāsyamodakamaṣṭamam || 38 ||
[Analyze grammar]

etairviddhāḥ sarva eva maraṇaṃ yānti mānavāḥ |
unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ || 39 ||
[Analyze grammar]

svapante ca plavante ca chardayanti ca mānavāḥ |
mūtrayante ca satataṃ rudanti ca hasanti ca || 40 ||
[Analyze grammar]

asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ |
tvameva bhūyo jānāsi kuntīputraṃ dhanaṃjayam || 41 ||
[Analyze grammar]

naranārāyaṇau yau tau tāvevārjunakeśavau |
vijānīhi mahārāja pravīrau puruṣarṣabhau || 42 ||
[Analyze grammar]

yadyetadevaṃ jānāsi na ca māmatiśaṅkase |
āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ || 43 ||
[Analyze grammar]

atha cenmanyase śreyo na me bhedo bhavediti |
praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ || 44 ||
[Analyze grammar]

bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi |
tattathaivāstu bhadraṃ te svārthamevānucintaya || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 94

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: