Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
taṃ bhuktavantamāśvastaṃ niśāyāṃ viduro'bravīt |
nedaṃ samyagvyavasitaṃ keśavāgamanaṃ tava || 1 ||
[Analyze grammar]

arthadharmātigo mūḍhaḥ saṃrambhī ca janārdana |
mānaghno mānakāmaśca vṛddhānāṃ śāsanātigaḥ || 2 ||
[Analyze grammar]

dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ |
aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana || 3 ||
[Analyze grammar]

kāmātmā prājñamānī ca mitradhruksarvaśaṅkitaḥ |
akartā cākṛtajñaśca tyaktadharmaḥ priyānṛtaḥ || 4 ||
[Analyze grammar]

etaiścānyaiśca bahubhirdoṣaireṣa samanvitaḥ |
tvayocyamānaḥ śreyo'pi saṃrambhānna grahīṣyati || 5 ||
[Analyze grammar]

senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana |
kṛtārthaṃ manyate bāla ātmānamavicakṣaṇaḥ || 6 ||
[Analyze grammar]

ekaḥ karṇaḥ parāñjetuṃ samartha iti niścitam |
dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati || 7 ||
[Analyze grammar]

bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe |
bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ || 8 ||
[Analyze grammar]

niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana |
bhīṣmadroṇakṛpānpārthā na śaktāḥ prativīkṣitum || 9 ||
[Analyze grammar]

saṃvicca dhārtarāṣṭrāṇāṃ sarveṣāmeva keśava |
śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ || 10 ||
[Analyze grammar]

na pāṇḍavānāmasmābhiḥ pratideyaṃ yathocitam |
iti vyavasitāsteṣu vacanaṃ syānnirarthakam || 11 ||
[Analyze grammar]

yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana |
na tatra pralapetprājño badhireṣviva gāyanaḥ || 12 ||
[Analyze grammar]

avijānatsu mūḍheṣu nirmaryādeṣu mādhava |
na tvaṃ vākyaṃ bruvanyuktaścāṇḍāleṣu dvijo yathā || 13 ||
[Analyze grammar]

so'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ |
tasminnirarthakaṃ vākyamuktaṃ saṃpatsyate tava || 14 ||
[Analyze grammar]

teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām |
tava madhyāvataraṇaṃ mama kṛṣṇa na rocate || 15 ||
[Analyze grammar]

durbuddhīnāmaśiṣṭānāṃ bahūnāṃ pāpacetasām |
pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate || 16 ||
[Analyze grammar]

anupāsitavṛddhatvācchriyā mohācca darpitaḥ |
vayodarpādamarṣācca na te śreyo grahīṣyati || 17 ||
[Analyze grammar]

balaṃ balavadapyasya yadi vakṣyasi mādhava |
tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ || 18 ||
[Analyze grammar]

nedamadya yudhā śakyamindreṇāpi sahāmaraiḥ |
iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana || 19 ||
[Analyze grammar]

teṣvevamupapanneṣu kāmakrodhānuvartiṣu |
samarthamapi te vākyamasamarthaṃ bhaviṣyati || 20 ||
[Analyze grammar]

madhye tiṣṭhanhastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ |
duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti || 21 ||
[Analyze grammar]

āśaṃsate dhṛtarāṣṭrasya putro mahārājyamasapatnaṃ pṛthivyām |
tasmiñśamaḥ kevalo nopalabhyo baddhaṃ santamāgataṃ manyate'rtham || 22 ||
[Analyze grammar]

paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavānyoddhukāmāḥ |
samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ || 23 ||
[Analyze grammar]

sarve caite kṛtavairāḥ purastāttvayā rājāno hṛtasārāśca kṛṣṇa |
tavodvegātsaṃśritā dhārtarāṣṭrānsusaṃhatāḥ saha karṇena vīrāḥ || 24 ||
[Analyze grammar]

tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṇḍavānsarvayodhāḥ |
teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra || 25 ||
[Analyze grammar]

teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasām |
kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana || 26 ||
[Analyze grammar]

sarvathā tvaṃ mahābāho devairapi durutsahaḥ |
prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan || 27 ||
[Analyze grammar]

yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava |
premṇā ca bahumānācca sauhṛdācca bravīmyaham || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: