Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
pṛthāmāmantrya govindaḥ kṛtvā cāpi pradakṣiṇam |
duryodhanagṛhaṃ śaurirabhyagacchadariṃdamaḥ || 1 ||
[Analyze grammar]

lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam |
tasya kakṣyā vyatikramya tisro dvāḥsthairavāritaḥ || 2 ||
[Analyze grammar]

tato'bhraghanasaṃkāśaṃ girikūṭamivocchritam |
śriyā jvalantaṃ prāsādamāruroha mahāyaśāḥ || 3 ||
[Analyze grammar]

tatra rājasahasraiśca kurubhiścābhisaṃvṛtam |
dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnamāsane || 4 ||
[Analyze grammar]

duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam |
duryodhanasamīpe tānāsanasthāndadarśa saḥ || 5 ||
[Analyze grammar]

abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ |
udatiṣṭhatsahāmātyaḥ pūjayanmadhusūdanam || 6 ||
[Analyze grammar]

sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ |
rājabhistatra vārṣṇeyaḥ samāgacchadyathāvayaḥ || 7 ||
[Analyze grammar]

tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam |
vividhāstaraṇāstīrṇamabhyupāviśadacyutaḥ || 8 ||
[Analyze grammar]

tasmingāṃ madhuparkaṃ ca upahṛtya janārdane |
nivedayāmāsa tadā gṛhānrājyaṃ ca kauravaḥ || 9 ||
[Analyze grammar]

tatra govindamāsīnaṃ prasannādityavarcasam |
upāsāṃ cakrire sarve kuravo rājabhiḥ saha || 10 ||
[Analyze grammar]

tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam |
nyamantrayadbhojanena nābhyanandacca keśavaḥ || 11 ||
[Analyze grammar]

tato duryodhanaḥ kṛṣṇamabravīdrājasaṃsadi |
mṛdupūrvaṃ śaṭhodarkaṃ karṇamābhāṣya kauravaḥ || 12 ||
[Analyze grammar]

kasmādannāni pānāni vāsāṃsi śayanāni ca |
tvadarthamupanītāni nāgrahīstvaṃ janārdana || 13 ||
[Analyze grammar]

ubhayoścādadaḥ sāhyamubhayośca hite rataḥ |
saṃbandhī dayitaścāsi dhṛtarāṣṭrasya mādhava || 14 ||
[Analyze grammar]

tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ |
tatra kāraṇamicchāmi śrotuṃ cakragadādhara || 15 ||
[Analyze grammar]

sa evamukto govindaḥ pratyuvāca mahāmanāḥ |
oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam || 16 ||
[Analyze grammar]

anambūkṛtamagrastamanirastamasaṃkulam |
rājīvanetro rājānaṃ hetumadvākyamuttamam || 17 ||
[Analyze grammar]

kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi |
kṛtārthaṃ māṃ sahāmātyastvamarciṣyasi bhārata || 18 ||
[Analyze grammar]

evamuktaḥ pratyuvāca dhārtarāṣṭro janārdanam |
na yuktaṃ bhavatāsmāsu pratipattumasāṃpratam || 19 ||
[Analyze grammar]

kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana |
yatāmahe pūjayituṃ govinda na ca śaknumaḥ || 20 ||
[Analyze grammar]

na ca tatkāraṇaṃ vidmo yasminno madhusūdana |
pūjāṃ kṛtāṃ prīyamāṇairnāmaṃsthāḥ puruṣottama || 21 ||
[Analyze grammar]

vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ |
sa bhavānprasamīkṣyaitannedṛśaṃ vaktumarhati || 22 ||
[Analyze grammar]

evamuktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ |
abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasanniva || 23 ||
[Analyze grammar]

nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt |
na hetuvādāllobhādvā dharmaṃ jahyāṃ kathaṃcana || 24 ||
[Analyze grammar]

saṃprītibhojyānyannāni āpadbhojyāni vā punaḥ |
na ca saṃprīyase rājanna cāpyāpadgatā vayam || 25 ||
[Analyze grammar]

akasmāddviṣase rājañjanmaprabhṛti pāṇḍavān |
priyānuvartino bhrātṝnsarvaiḥ samuditānguṇaiḥ || 26 ||
[Analyze grammar]

akasmāccaiva pārthānāṃ dveṣaṇaṃ nopapadyate |
dharme sthitāḥ pāṇḍaveyāḥ kastānkiṃ vaktumarhati || 27 ||
[Analyze grammar]

yastāndveṣṭi sa māṃ dveṣṭi yastānanu sa māmanu |
aikātmyaṃ māṃ gataṃ viddhi pāṇḍavairdharmacāribhiḥ || 28 ||
[Analyze grammar]

kāmakrodhānuvartī hi yo mohādvirurutsate |
guṇavantaṃ ca yo dveṣṭi tamāhuḥ puruṣādhamam || 29 ||
[Analyze grammar]

yaḥ kalyāṇaguṇāñjñātīnmohāllobhāddidṛkṣate |
so'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam || 30 ||
[Analyze grammar]

atha yo guṇasaṃpannānhṛdayasyāpriyānapi |
priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati || 31 ||
[Analyze grammar]

sarvametadabhoktavyamannaṃ duṣṭābhisaṃhitam |
kṣatturekasya bhoktavyamiti me dhīyate matiḥ || 32 ||
[Analyze grammar]

evamuktvā mahābāhurduryodhanamamarṣaṇam |
niścakrāma tataḥ śubhrāddhārtarāṣṭraniveśanāt || 33 ||
[Analyze grammar]

niryāya ca mahābāhurvāsudevo mahāmanāḥ |
niveśāya yayau veśma vidurasya mahātmanaḥ || 34 ||
[Analyze grammar]

tamabhyagacchaddroṇaśca kṛpo bhīṣmo'tha bāhlikaḥ |
kuravaśca mahābāhuṃ vidurasya gṛhe sthitam || 35 ||
[Analyze grammar]

te'bhigamyābruvaṃstatra kuravo madhusūdanam |
nivedayāmo vārṣṇeya saratnāṃste gṛhānvayam || 36 ||
[Analyze grammar]

tānuvāca mahātejāḥ kauravānmadhusūdanaḥ |
sarve bhavanto gacchantu sarvā me'pacitiḥ kṛtā || 37 ||
[Analyze grammar]

yāteṣu kuruṣu kṣattā dāśārhamaparājitam |
abhyarcayāmāsa tadā sarvakāmaiḥ prayatnavān || 38 ||
[Analyze grammar]

tataḥ kṣattānnapānāni śucīni guṇavanti ca |
upāharadanekāni keśavāya mahātmane || 39 ||
[Analyze grammar]

tairtarpayitvā prathamaṃ brāhmaṇānmadhusūdanaḥ |
vedavidbhyo dadau kṛṣṇaḥ paramadraviṇānyapi || 40 ||
[Analyze grammar]

tato'nuyāyibhiḥ sārdhaṃ marudbhiriva vāsavaḥ |
vidurānnāni bubhuje śucīni guṇavanti ca || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: