Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
prayāntaṃ devakīputraṃ paravīrarujo daśa |
mahārathā mahābāhumanvayuḥ śastrapāṇayaḥ || 1 ||
[Analyze grammar]

padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa |
bhojyaṃ ca vipulaṃ rājanpreṣyāśca śataśo'pare || 2 ||
[Analyze grammar]

janamejaya uvāca |
kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ |
kāni vā vrajatastasya nimittāni mahaujasaḥ || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya prayāṇe yānyāsannadbhutāni mahātmanaḥ |
tāni me śṛṇu divyāni daivānyautpātikāni ca || 4 ||
[Analyze grammar]

anabhre'śaninirghoṣaḥ savidyutsamajāyata |
anvageva ca parjanyaḥ prāvarṣadvighane bhṛśam || 5 ||
[Analyze grammar]

pratyagūhurmahānadyaḥ prāṅmukhāḥ sindhusattamāḥ |
viparītā diśaḥ sarvā na prājñāyata kiṃcana || 6 ||
[Analyze grammar]

prājvalannagnayo rājanpṛthivī samakampata |
udapānāśca kumbhāśca prāsiñcañśataśo jalam || 7 ||
[Analyze grammar]

tamaḥsaṃvṛtamapyāsītsarvaṃ jagadidaṃ tadā |
na diśo nādiśo rājanprajñāyante sma reṇunā || 8 ||
[Analyze grammar]

prādurāsīnmahāñśabdaḥ khe śarīraṃ na dṛśyate |
sarveṣu rājandeśeṣu tadadbhutamivābhavat || 9 ||
[Analyze grammar]

prāmathnāddhāstinapuraṃ vāto dakṣiṇapaścimaḥ |
ārujangaṇaśo vṛkṣānparuṣo bhīmanisvanaḥ || 10 ||
[Analyze grammar]

yatra yatra tu vārṣṇeyo vartate pathi bhārata |
tatra tatra sukho vāyuḥ sarvaṃ cāsītpradakṣiṇam || 11 ||
[Analyze grammar]

vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ |
samaśca panthā nirduḥkho vyapetakuśakaṇṭakaḥ || 12 ||
[Analyze grammar]

sa gacchanbrāhmaṇai rājaṃstatra tatra mahābhujaḥ |
arcyate madhuparkaiśca sumanobhirvasupradaḥ || 13 ||
[Analyze grammar]

taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ |
striyaḥ pathi samāgamya sarvabhūtahite ratam || 14 ||
[Analyze grammar]

sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam |
sukhaṃ paramadharmiṣṭhamatyagādbharatarṣabha || 15 ||
[Analyze grammar]

paśyanbahupaśūngrāmānramyānhṛdayatoṣaṇān |
purāṇi ca vyatikrāmanrāṣṭrāṇi vividhāni ca || 16 ||
[Analyze grammar]

nityahṛṣṭāḥ sumanaso bhāratairabhirakṣitāḥ |
nodvignāḥ paracakrāṇāmanayānāmakovidāḥ || 17 ||
[Analyze grammar]

upaplavyādathāyāntaṃ janāḥ puranivāsinaḥ |
pathyatiṣṭhanta sahitā viṣvaksenadidṛkṣayā || 18 ||
[Analyze grammar]

te tu sarve sunāmānamagnimiddhamiva prabhum |
arcayāmāsurarcyaṃ taṃ deśātithimupasthitam || 19 ||
[Analyze grammar]

vṛkasthalaṃ samāsādya keśavaḥ paravīrahā |
prakīrṇaraśmāvāditye vimale lohitāyati || 20 ||
[Analyze grammar]

avatīrya rathāttūrṇaṃ kṛtvā śaucaṃ yathāvidhi |
rathamocanamādiśya saṃdhyāmupaviveśa ha || 21 ||
[Analyze grammar]

dāruko'pi hayānmuktvā paricarya ca śāstrataḥ |
mumoca sarvaṃ varmāṇi muktvā cainānavāsṛjat || 22 ||
[Analyze grammar]

abhyatītya tu tatsarvamuvāca madhusūdanaḥ |
yudhiṣṭhirasya kāryārthamiha vatsyāmahe kṣapām || 23 ||
[Analyze grammar]

tasya tanmatamājñāya cakrurāvasathaṃ narāḥ |
kṣaṇena cānnapānāni guṇavanti samārjayan || 24 ||
[Analyze grammar]

tasmingrāme pradhānāstu ya āsanbrāhmaṇā nṛpa |
āryāḥ kulīnā hrīmanto brāhmīṃ vṛttimanuṣṭhitāḥ || 25 ||
[Analyze grammar]

te'bhigamya mahātmānaṃ hṛṣīkeśamariṃdamam |
pūjāṃ cakruryathānyāyamāśīrmaṅgalasaṃyutām || 26 ||
[Analyze grammar]

te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam |
nyavedayanta veśmāni ratnavanti mahātmane || 27 ||
[Analyze grammar]

tānprabhuḥ kṛtamityuktvā satkṛtya ca yathārhataḥ |
abhyetya teṣāṃ veśmāni punarāyātsahaiva taiḥ || 28 ||
[Analyze grammar]

sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃstatra keśavaḥ |
bhuktvā ca saha taiḥ sarvairavasattāṃ kṣapāṃ sukham || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 82

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: