Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam |
kṛṣṇā dāśārhamāsīnamabravīcchokakarṣitā || 1 ||
[Analyze grammar]

sutā drupadarājasya svasitāyatamūrdhajā |
saṃpūjya sahadevaṃ ca sātyakiṃ ca mahāratham || 2 ||
[Analyze grammar]

bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ |
aśrupūrṇekṣaṇā vākyamuvācedaṃ manasvinī || 3 ||
[Analyze grammar]

viditaṃ te mahābāho dharmajña madhusūdana |
yathā nikṛtimāsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt || 4 ||
[Analyze grammar]

dhṛtarāṣṭrasya putreṇa sāmātyena janārdana |
yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ || 5 ||
[Analyze grammar]

yudhiṣṭhireṇa dāśārha taccāpi viditaṃ tava |
yathoktaḥ saṃjayaścaiva tacca sarvaṃ śrutaṃ tvayā || 6 ||
[Analyze grammar]

pañca nastāta dīyantāṃ grāmā iti mahādyute |
kuśasthalaṃ vṛkasthalamāsandī vāraṇāvatam || 7 ||
[Analyze grammar]

avasānaṃ mahābāho kiṃcideva tu pañcamam |
iti duryodhano vācyaḥ suhṛdaścāsya keśava || 8 ||
[Analyze grammar]

taccāpi nākarodvākyaṃ śrutvā kṛṣṇa suyodhanaḥ |
yudhiṣṭhirasya dāśārha hrīmataḥ saṃdhimicchataḥ || 9 ||
[Analyze grammar]

apradānena rājyasya yadi kṛṣṇa suyodhanaḥ |
saṃdhimicchenna kartavyastatra gatvā kathaṃcana || 10 ||
[Analyze grammar]

śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha |
dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum || 11 ||
[Analyze grammar]

na hi sāmnā na dānena śakyo'rthasteṣu kaścana |
tasmātteṣu na kartavyā kṛpā te madhusūdana || 12 ||
[Analyze grammar]

sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ |
moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā || 13 ||
[Analyze grammar]

tasmātteṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipramacyuta |
tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ || 14 ||
[Analyze grammar]

etatsamarthaṃ pārthānāṃ tava caiva yaśaskaram |
kriyamāṇaṃ bhavetkṛṣṇa kṣatrasya ca sukhāvaham || 15 ||
[Analyze grammar]

kṣatriyeṇa hi hantavyaḥ kṣatriyo lobhamāsthitaḥ |
akṣatriyo vā dāśārha svadharmamanutiṣṭhatā || 16 ||
[Analyze grammar]

anyatra brāhmaṇāttāta sarvapāpeṣvavasthitāt |
gururhi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk || 17 ||
[Analyze grammar]

yathāvadhye bhaveddoṣo vadhyamāne janārdana |
sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ || 18 ||
[Analyze grammar]

yathā tvāṃ na spṛśedeṣa doṣaḥ kṛṣṇa tathā kuru |
pāṇḍavaiḥ saha dāśārha sṛñjayaiśca sasainikaiḥ || 19 ||
[Analyze grammar]

punaruktaṃ ca vakṣyāmi viśrambheṇa janārdana |
kā nu sīmantinī mādṛkpṛthivyāmasti keśava || 20 ||
[Analyze grammar]

sutā drupadarājasya vedimadhyātsamutthitā |
dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī || 21 ||
[Analyze grammar]

ājamīḍhakulaṃ prāptā snuṣā pāṇḍormahātmanaḥ |
mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām || 22 ||
[Analyze grammar]

sutā me pañcabhirvīraiḥ pañca jātā mahārathāḥ |
abhimanyuryathā kṛṣṇa tathā te tava dharmataḥ || 23 ||
[Analyze grammar]

sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā |
paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava || 24 ||
[Analyze grammar]

jīvatsu kauraveyeṣu pāñcāleṣvatha vṛṣṇiṣu |
dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā || 25 ||
[Analyze grammar]

nirāmarṣeṣvaceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu |
trāhi māmiti govinda manasā kāṅkṣito'si me || 26 ||
[Analyze grammar]

yatra māṃ bhagavānrājā śvaśuro vākyamabravīt |
varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me || 27 ||
[Analyze grammar]

adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti |
mayokte yatra nirmuktā vanavāsāya keśava || 28 ||
[Analyze grammar]

evaṃvidhānāṃ duḥkhānāmabhijño'si janārdana |
trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām || 29 ||
[Analyze grammar]

nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ |
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam || 30 ||
[Analyze grammar]

dhigbalaṃ bhīmasenasya dhikpārthasya dhanuṣmatām |
yatra duryodhanaḥ kṛṣṇa muhūrtamapi jīvati || 31 ||
[Analyze grammar]

yadi te'hamanugrāhyā yadi te'sti kṛpā mayi |
dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām || 32 ||
[Analyze grammar]

ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam |
sunīlamasitāpāṅgī puṇyagandhādhivāsitam || 33 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ mahābhujagavarcasam |
keśapakṣaṃ varārohā gṛhya savyena pāṇinā || 34 ||
[Analyze grammar]

padmākṣī puṇḍarīkākṣamupetya gajagāminī |
aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanamabravīt || 35 ||
[Analyze grammar]

ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ |
smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhimicchatā || 36 ||
[Analyze grammar]

yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau |
pitā me yotsyate vṛddhaḥ saha putrairmahārathaiḥ || 37 ||
[Analyze grammar]

pañca caiva mahāvīryāḥ putrā me madhusūdana |
abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha || 38 ||
[Analyze grammar]

duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam |
yadyahaṃ taṃ na paśyāmi kā śāntirhṛdayasya me || 39 ||
[Analyze grammar]

trayodaśa hi varṣāṇi pratīkṣantyā gatāni me |
nidhāya hṛdaye manyuṃ pradīptamiva pāvakam || 40 ||
[Analyze grammar]

vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam |
yo'yamadya mahābāhurdharmaṃ samanupaśyati || 41 ||
[Analyze grammar]

ityuktvā bāṣpasannena kaṇṭhenāyatalocanā |
ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam || 42 ||
[Analyze grammar]

stanau pīnāyataśroṇī sahitāvabhivarṣatī |
dravībhūtamivātyuṣṇamutsṛjadvāri netrajam || 43 ||
[Analyze grammar]

tāmuvāca mahābāhuḥ keśavaḥ parisāntvayan |
acirāddrakṣyase kṛṣṇe rudatīrbharatastriyaḥ || 44 ||
[Analyze grammar]

evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ |
hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini || 45 ||
[Analyze grammar]

ahaṃ ca tatkariṣyāmi bhīmārjunayamaiḥ saha |
yudhiṣṭhiraniyogena daivācca vidhinirmitāt || 46 ||
[Analyze grammar]

dhārtarāṣṭrāḥ kālapakvā na cecchṛṇvanti me vacaḥ |
śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ || 47 ||
[Analyze grammar]

caleddhi himavāñśailo medinī śatadhā bhavet |
dyauḥ patecca sanakṣatrā na me moghaṃ vaco bhavet || 48 ||
[Analyze grammar]

satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām |
hatāmitrāñśriyā yuktānacirāddrakṣyase patīn || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 80

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: