Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhagavānuvāca |
evametanmahābāho yathā vadasi pāṇḍava |
sarvaṃ tvidaṃ samāyattaṃ bībhatso karmaṇordvayoḥ || 1 ||
[Analyze grammar]

kṣetraṃ hi rasavacchuddhaṃ karṣakeṇopapāditam |
ṛte varṣaṃ na kaunteya jātu nirvartayetphalam || 2 ||
[Analyze grammar]

tatra vai pauruṣaṃ brūyurāsekaṃ yatnakāritam |
tatra cāpi dhruvaṃ paśyecchoṣaṇaṃ daivakāritam || 3 ||
[Analyze grammar]

tadidaṃ niścitaṃ buddhyā pūrvairapi mahātmabhiḥ |
daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam || 4 ||
[Analyze grammar]

ahaṃ hi tatkariṣyāmi paraṃ puruṣakārataḥ |
daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana || 5 ||
[Analyze grammar]

sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ |
na hi saṃtapyate tena tathārūpeṇa karmaṇā || 6 ||
[Analyze grammar]

tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayantyasya mantriṇaḥ |
śakuniḥ sūtaputraśca bhrātā duḥśāsanastathā || 7 ||
[Analyze grammar]

sa hi tyāgena rājyasya na śamaṃ samupeṣyati |
antareṇa vadhātpārtha sānubandhaḥ suyodhanaḥ || 8 ||
[Analyze grammar]

na cāpi praṇipātena tyaktumicchati dharmarāṭ |
yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ || 9 ||
[Analyze grammar]

na tu manye sa tadvācyo yadyudhiṣṭhiraśāsanam |
uktaṃ prayojanaṃ tatra dharmarājena bhārata || 10 ||
[Analyze grammar]

tathā pāpastu tatsarvaṃ na kariṣyati kauravaḥ |
tasmiṃścākriyamāṇe'sau lokavadhyo bhaviṣyati || 11 ||
[Analyze grammar]

mama cāpi sa vadhyo vai jagataścāpi bhārata |
yena kaumārake yūyaṃ sarve viprakṛtāstathā || 12 ||
[Analyze grammar]

vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā |
na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire || 13 ||
[Analyze grammar]

asakṛccāpyahaṃ tena tvatkṛte pārtha bheditaḥ |
na mayā tadgṛhītaṃ ca pāpaṃ tasya cikīrṣitam || 14 ||
[Analyze grammar]

jānāsi hi mahābāho tvamapyasya paraṃ matam |
priyaṃ cikīrṣamāṇaṃ ca dharmarājasya māmapi || 15 ||
[Analyze grammar]

sa jānaṃstasya cātmānaṃ mama caiva paraṃ matam |
ajānanniva cākasmādarjunādyābhiśaṅkase || 16 ||
[Analyze grammar]

yaccāpi paramaṃ divyaṃ taccāpyavagataṃ tvayā |
vidhānavihitaṃ pārtha kathaṃ śarma bhavetparaiḥ || 17 ||
[Analyze grammar]

yattu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava |
kariṣye tadahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ || 18 ||
[Analyze grammar]

kathaṃ goharaṇe brūyādicchañśarma tathāvidham |
yācyamāno'pi bhīṣmeṇa saṃvatsaragate'dhvani || 19 ||
[Analyze grammar]

tadaiva te parābhūtā yadā saṃkalpitāstvayā |
lavaśaḥ kṣaṇaśaścāpi na ca tuṣṭaḥ suyodhanaḥ || 20 ||
[Analyze grammar]

sarvathā tu mayā kāryaṃ dharmarājasya śāsanam |
vibhāvyaṃ tasya bhūyaśca karma pāpaṃ durātmanaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 77

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: