Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
uktaṃ yudhiṣṭhireṇaiva yāvadvācyaṃ janārdana |
tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa || 1 ||
[Analyze grammar]

naiva praśamamatra tvaṃ manyase sukaraṃ prabho |
lobhādvā dhṛtarāṣṭrasya dainyādvā samupasthitāt || 2 ||
[Analyze grammar]

aphalaṃ manyase cāpi puruṣasya parākramam |
na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ || 3 ||
[Analyze grammar]

tadidaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca |
na caitadevaṃ draṣṭavyamasādhyamiti kiṃcana || 4 ||
[Analyze grammar]

kiṃ caitanmanyase kṛcchramasmākaṃ pāpamāditaḥ |
kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ || 5 ||
[Analyze grammar]

saṃpādyamānaṃ samyakca syātkarma saphalaṃ prabho |
sa tathā kṛṣṇa vartasva yathā śarma bhavetparaiḥ || 6 ||
[Analyze grammar]

pāṇḍavānāṃ kurūṇāṃ ca bhavānparamakaḥ suhṛt |
surāṇāmasurāṇāṃ ca yathā vīra prajāpatiḥ || 7 ||
[Analyze grammar]

kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam |
asmaddhitamanuṣṭhātuṃ na manye tava duṣkaram || 8 ||
[Analyze grammar]

evaṃ cetkāryatāmeti kāryaṃ tava janārdana |
gamanādevameva tvaṃ kariṣyasi na saṃśayaḥ || 9 ||
[Analyze grammar]

cikīrṣitamathānyatte tasminvīra durātmani |
bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam || 10 ||
[Analyze grammar]

śarma taiḥ saha vā no'stu tava vā yaccikīrṣitam |
vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ || 11 ||
[Analyze grammar]

na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ |
yena dharmasute dṛṣṭvā na sā śrīrupamarṣitā || 12 ||
[Analyze grammar]

yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana |
upāyena nṛśaṃsena hṛtā durdyūtadevinā || 13 ||
[Analyze grammar]

kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ |
samāhūto nivarteta prāṇatyāge'pyupasthite || 14 ||
[Analyze grammar]

adharmeṇa jitāndṛṣṭvā vane pravrajitāṃstathā |
vadhyatāṃ mama vārṣṇeya nirgato'sau suyodhanaḥ || 15 ||
[Analyze grammar]

na caitadadbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi |
kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā || 16 ||
[Analyze grammar]

atha vā manyase jyāyānvadhasteṣāmanantaram |
tadeva kriyatāmāśu na vicāryamatastvayā || 17 ||
[Analyze grammar]

jānāsi hi yathā tena draupadī pāpabuddhinā |
parikliṣṭā sabhāmadhye tacca tasyāpi marṣitam || 18 ||
[Analyze grammar]

sa nāma samyagvarteta pāṇḍaveṣviti mādhava |
na me saṃjāyate buddhirbījamuptamivoṣare || 19 ||
[Analyze grammar]

tasmādyanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam |
tadāśu kuru vārṣṇeya yannaḥ kāryamanantaram || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 76

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: