Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhagavānuvāca |
bhāvaṃ jijñāsamāno'haṃ praṇayādidamabruvam |
na cākṣepānna pāṇḍityānna krodhānna vivakṣayā || 1 ||
[Analyze grammar]

vedāhaṃ tava māhātmyamuta te veda yadbalam |
uta te veda karmāṇi na tvāṃ paribhavāmyaham || 2 ||
[Analyze grammar]

yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava |
sahasraguṇamapyetattvayi saṃbhāvayāmyaham || 3 ||
[Analyze grammar]

yādṛśe ca kule janma sarvarājābhipūjite |
bandhubhiśca suhṛdbhiśca bhīma tvamasi tādṛśaḥ || 4 ||
[Analyze grammar]

jijñāsanto hi dharmasya saṃdigdhasya vṛkodara |
paryāyaṃ na vyavasyanti daivamānuṣayorjanāḥ || 5 ||
[Analyze grammar]

sa eva heturbhūtvā hi puruṣasyārthasiddhiṣu |
vināśe'pi sa evāsya saṃdigdhaṃ karma pauruṣam || 6 ||
[Analyze grammar]

anyathā paridṛṣṭāni kavibhirdoṣadarśibhiḥ |
anyathā parivartante vegā iva nabhasvataḥ || 7 ||
[Analyze grammar]

sumantritaṃ sunītaṃ ca nyāyataścopapāditam |
kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate || 8 ||
[Analyze grammar]

daivamapyakṛtaṃ karma pauruṣeṇa vihanyate |
śītamuṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata || 9 ||
[Analyze grammar]

yadanyaddiṣṭabhāvasya puruṣasya svayaṃkṛtam |
tasmādanavarodhaśca vidyate tatra lakṣaṇam || 10 ||
[Analyze grammar]

lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ |
evaṃbuddhiḥ pravarteta phalaṃ syādubhayānvayāt || 11 ||
[Analyze grammar]

ya evaṃ kṛtabuddhiḥ sankarmasveva pravartate |
nāsiddhau vyathate tasya na siddhau harṣamaśnute || 12 ||
[Analyze grammar]

tatreyamarthamātrā me bhīmasena vivakṣitā |
naikāntasiddhirmantavyā kurubhiḥ saha saṃyuge || 13 ||
[Analyze grammar]

nātipraṇītaraśmiḥ syāttathā bhavati paryaye |
viṣādamarchedglāniṃ vā etadarthaṃ bravīmi te || 14 ||
[Analyze grammar]

śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava |
yatiṣye praśamaṃ kartuṃ yuṣmadarthamahāpayan || 15 ||
[Analyze grammar]

śamaṃ cette kariṣyanti tato'nantaṃ yaśo mama |
bhavatāṃ ca kṛtaḥ kāmasteṣāṃ ca śreya uttamam || 16 ||
[Analyze grammar]

te cedabhinivekṣyanti nābhyupaiṣyanti me vacaḥ |
kuravo yuddhamevātra raudraṃ karma bhaviṣyati || 17 ||
[Analyze grammar]

asminyuddhe bhīmasena tvayi bhāraḥ samāhitaḥ |
dhūrarjunena dhāryā syādvoḍhavya itaro janaḥ || 18 ||
[Analyze grammar]

ahaṃ hi yantā bībhatsorbhavitā saṃyuge sati |
dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye || 19 ||
[Analyze grammar]

tasmādāśaṅkamāno'haṃ vṛkodara matiṃ tava |
tudannaklībayā vācā tejaste samadīpayam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 75

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: