Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tathokto vāsudevena nityamanyuramarṣaṇaḥ |
sadaśvavatsamādhāvadbabhāṣe tadanantaram || 1 ||
[Analyze grammar]

anyathā māṃ cikīrṣantamanyathā manyase'cyuta |
praṇītabhāvamatyantaṃ yudhi satyaparākramam || 2 ||
[Analyze grammar]

vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ |
uta vā māṃ na jānāsi plavanhrada ivāplavaḥ |
tasmādapratirūpābhirvāgbhirmāṃ tvaṃ samarchasi || 3 ||
[Analyze grammar]

kathaṃ hi bhīmasenaṃ māṃ jānankaścana mādhava |
brūyādapratirūpāṇi yathā māṃ vaktumarhasi || 4 ||
[Analyze grammar]

tasmādidaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana |
ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ || 5 ||
[Analyze grammar]

sarvathā nāryakarmaitatpraśaṃsā svayamātmanaḥ |
ativādāpaviddhastu vakṣyāmi balamātmanaḥ || 6 ||
[Analyze grammar]

paśyeme rodasī kṛṣṇa yayorāsannimāḥ prajāḥ |
acale cāpyanante ca pratiṣṭhe sarvamātarau || 7 ||
[Analyze grammar]

yadīme sahasā kruddhe sameyātāṃ śile iva |
ahamete nigṛhṇīyāṃ bāhubhyāṃ sacarācare || 8 ||
[Analyze grammar]

paśyaitadantaraṃ bāhvormahāparighayoriva |
ya etatprāpya mucyeta na taṃ paśyāmi pūruṣam || 9 ||
[Analyze grammar]

himavāṃśca samudraśca vajrī ca balabhitsvayam |
mayābhipannaṃ trāyeranbalamāsthāya na trayaḥ || 10 ||
[Analyze grammar]

yudhyeyaṃ kṣatriyānsarvānpāṇḍaveṣvātatāyinaḥ |
adhaḥ pādatalenaitānadhiṣṭhāsyāmi bhūtale || 11 ||
[Analyze grammar]

na hi tvaṃ nābhijānāsi mama vikramamacyuta |
yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ || 12 ||
[Analyze grammar]

atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām |
vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana || 13 ||
[Analyze grammar]

kiṃ mātyavākṣīḥ paruṣairvraṇaṃ sūcyā ivānagha |
yathāmati bravīmyetadviddhi māmadhikaṃ tataḥ || 14 ||
[Analyze grammar]

draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase'hani |
mayā praṇunnānmātaṅgānrathinaḥ sādinastathā || 15 ||
[Analyze grammar]

tathā narānabhikruddhaṃ nighnantaṃ kṣatriyarṣabhān |
draṣṭā māṃ tvaṃ ca lokaśca vikarṣantaṃ varānvarān || 16 ||
[Analyze grammar]

na me sīdanti majjāno na mamodvepate manaḥ |
sarvalokādabhikruddhānna bhayaṃ vidyate mama || 17 ||
[Analyze grammar]

kiṃ tu sauhṛdamevaitatkṛpayā madhusūdana |
sarvāṃstitikṣe saṃkleśānmā sma no bharatā naśan || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 74

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: