Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etacchrutvā mahābāhuḥ keśavaḥ prahasanniva |
abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ || 1 ||
[Analyze grammar]

gireriva laghutvaṃ tacchītatvamiva pāvake |
matvā rāmānujaḥ śauriḥ śārṅgadhanvā vṛkodaram || 2 ||
[Analyze grammar]

saṃtejayaṃstadā vāgbhirmātariśveva pāvakam |
uvāca bhīmamāsīnaṃ kṛpayābhipariplutam || 3 ||
[Analyze grammar]

tvamanyadā bhīmasena yuddhameva praśaṃsasi |
vadhābhinandinaḥ krūrāndhārtarāṣṭrānmimardiṣuḥ || 4 ||
[Analyze grammar]

na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa |
ghorāmaśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase || 5 ||
[Analyze grammar]

niḥśvasannagnivarṇena saṃtaptaḥ svena manyunā |
apraśāntamanā bhīma sadhūma iva pāvakaḥ || 6 ||
[Analyze grammar]

ekānte niṣṭanañśeṣe bhārārta iva durbalaḥ |
api tvāṃ kecidunmattaṃ manyante'tadvido janāḥ || 7 ||
[Analyze grammar]

ārujya vṛkṣānnirmūlāngajaḥ paribhujanniva |
nighnanpadbhiḥ kṣitiṃ bhīma niṣṭananparidhāvasi || 8 ||
[Analyze grammar]

nāsmiñjane'bhiramase rahaḥ kṣiyasi pāṇḍava |
nānyaṃ niśi divā vāpi kadācidabhinandasi || 9 ||
[Analyze grammar]

akasmātsmayamānaśca rahasyāsse rudanniva |
jānvormūrdhānamādhāya ciramāsse pramīlitaḥ || 10 ||
[Analyze grammar]

bhrukuṭiṃ ca punaḥ kurvannoṣṭhau ca vilihanniva |
abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tanmanyukāritam || 11 ||
[Analyze grammar]

yathā purastātsavitā dṛśyate śukramuccaran |
yathā ca paścānnirmukto dhruvaṃ paryeti raśmivān || 12 ||
[Analyze grammar]

tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ |
hantāhaṃ gadayābhyetya duryodhanamamarṣaṇam || 13 ||
[Analyze grammar]

iti sma madhye bhrātṝṇāṃ satyenālabhase gadām |
tasya te praśame buddhirdhīyate'dya paraṃtapa || 14 ||
[Analyze grammar]

aho yuddhapratīpāni yuddhakāla upasthite |
paśyasīvāpratīpāni kiṃ tvāṃ bhīrbhīma vindati || 15 ||
[Analyze grammar]

aho pārtha nimittāni viparītāni paśyasi |
svapnānte jāgarānte ca tasmātpraśamamicchasi || 16 ||
[Analyze grammar]

aho nāśaṃsase kiṃcitpuṃstvaṃ klība ivātmani |
kaśmalenābhipanno'si tena te vikṛtaṃ manaḥ || 17 ||
[Analyze grammar]

udvepate te hṛdayaṃ manaste praviṣīdati |
ūrustambhagṛhīto'si tasmātpraśamamicchasi || 18 ||
[Analyze grammar]

anityaṃ kila martyasya cittaṃ pārtha calācalam |
vātavegapracalitā aṣṭhīlā śālmaleriva || 19 ||
[Analyze grammar]

tavaiṣā vikṛtā buddhirgavāṃ vāgiva mānuṣī |
manāṃsi pāṇḍuputrāṇāṃ majjayatyaplavāniva || 20 ||
[Analyze grammar]

idaṃ me mahadāścaryaṃ parvatasyeva sarpaṇam |
yadīdṛśaṃ prabhāṣethā bhīmasenāsamaṃ vacaḥ || 21 ||
[Analyze grammar]

sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata |
uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava || 22 ||
[Analyze grammar]

na caitadanurūpaṃ te yatte glānirariṃdama |
yadojasā na labhate kṣatriyo na tadaśnute || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 73

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: