Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
arjuno vāsudevaśca dhanvinau paramārcitau |
kāmādanyatra saṃbhūtau sarvābhāvāya saṃmitau || 1 ||
[Analyze grammar]

dyāmantaraṃ samāsthāya yathāyuktaṃ manasvinaḥ |
cakraṃ tadvāsudevasya māyayā vartate vibho || 2 ||
[Analyze grammar]

sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam |
sārāsārabalaṃ jñātvā tatsamāsena me śṛṇu || 3 ||
[Analyze grammar]

narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ |
jitavānghorasaṃkāśānkrīḍanniva janārdanaḥ || 4 ||
[Analyze grammar]

pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ |
manasaiva viśiṣṭātmā nayatyātmavaśaṃ vaśī || 5 ||
[Analyze grammar]

bhūyo bhūyo hi yadrājanpṛcchase pāṇḍavānprati |
sārāsārabalaṃ jñātuṃ tanme nigadataḥ śṛṇu || 6 ||
[Analyze grammar]

ekato vā jagatkṛtsnamekato vā janārdanaḥ |
sārato jagataḥ kṛtsnādatirikto janārdanaḥ || 7 ||
[Analyze grammar]

bhasma kuryājjagadidaṃ manasaiva janārdanaḥ |
na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam || 8 ||
[Analyze grammar]

yataḥ satyaṃ yato dharmo yato hrīrārjavaṃ yataḥ |
tato bhavati govindo yataḥ kṛṣṇastato jayaḥ || 9 ||
[Analyze grammar]

pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ |
viceṣṭayati bhūtātmā krīḍanniva janārdanaḥ || 10 ||
[Analyze grammar]

sa kṛtvā pāṇḍavānsatraṃ lokaṃ saṃmohayanniva |
adharmaniratānmūḍhāndagdhumicchati te sutān || 11 ||
[Analyze grammar]

kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ |
ātmayogena bhagavānparivartayate'niśam || 12 ||
[Analyze grammar]

kālasya ca hi mṛtyośca jaṅgamasthāvarasya ca |
īśate bhagavānekaḥ satyametadbravīmi te || 13 ||
[Analyze grammar]

īśannapi mahāyogī sarvasya jagato hariḥ |
karmāṇyārabhate kartuṃ kīnāśa iva durbalaḥ || 14 ||
[Analyze grammar]

tena vañcayate lokānmāyāyogena keśavaḥ |
ye tameva prapadyante na te muhyanti mānavāḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: