Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām |
kathamekāntatasteṣāṃ pārthānāṃ manyase jayam || 1 ||
[Analyze grammar]

sarve sma samajātīyāḥ sarve mānuṣayonayaḥ |
pitāmaha vijānīṣe pārtheṣu vijayaṃ katham || 2 ||
[Analyze grammar]

nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike |
anyeṣu ca narendreṣu parākramya samārabhe || 3 ||
[Analyze grammar]

ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaśca me |
pāṇḍavānsamare pañca haniṣyāmaḥ śitaiḥ śaraiḥ || 4 ||
[Analyze grammar]

tato rājanmahāyajñairvividhairbhūridakṣiṇaiḥ |
brāhmaṇāṃstarpayiṣyāmi gobhiraśvairdhanena ca || 5 ||
[Analyze grammar]

vidura uvāca |
śakunīnāmihārthāya pāśaṃ bhūmāvayojayat |
kaścicchākunikastāta pūrveṣāmiti śuśruma || 6 ||
[Analyze grammar]

tasmindvau śakunau baddhau yugapatsamapauruṣau |
tāvupādāya taṃ pāśaṃ jagmatuḥ khacarāvubhau || 7 ||
[Analyze grammar]

tau vihāyasamākrāntau dṛṣṭvā śākunikastadā |
anvadhāvadanirviṇṇo yena yena sma gacchataḥ || 8 ||
[Analyze grammar]

tathā tamanudhāvantaṃ mṛgayuṃ śakunārthinam |
āśramastho muniḥ kaściddadarśātha kṛtāhnikaḥ || 9 ||
[Analyze grammar]

tāvantarikṣagau śīghramanuyāntaṃ mahīcaram |
ślokenānena kauravya papraccha sa munistadā || 10 ||
[Analyze grammar]

vicitramidamāścaryaṃ mṛgahanpratibhāti me |
plavamānau hi khacarau padātiranudhāvasi || 11 ||
[Analyze grammar]

śākunika uvāca |
pāśamekamubhāvetau sahitau harato mama |
yatra vai vivadiṣyete tatra me vaśameṣyataḥ || 12 ||
[Analyze grammar]

vidura uvāca |
tau vivādamanuprāptau śakunau mṛtyusaṃdhitau |
vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ || 13 ||
[Analyze grammar]

tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau |
upasṛtyāparijñāto jagrāha mṛgayustadā || 14 ||
[Analyze grammar]

evaṃ ye jñātayo'rtheṣu mitho gacchanti vigraham |
te'mitravaśamāyānti śakunāviva vigrahāt || 15 ||
[Analyze grammar]

saṃbhojanaṃ saṃkathanaṃ saṃpraśno'tha samāgamaḥ |
etāni jñātikāryāṇi na virodhaḥ kadācana || 16 ||
[Analyze grammar]

yasminkāle sumanasaḥ sarve vṛddhānupāsate |
siṃhaguptamivāraṇyamapradhṛṣyā bhavanti te || 17 ||
[Analyze grammar]

ye'rthaṃ saṃtatamāsādya dīnā iva samāsate |
śriyaṃ te saṃprayacchanti dviṣadbhyo bharatarṣabha || 18 ||
[Analyze grammar]

dhūmāyante vyapetāni jvalanti sahitāni ca |
dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha || 19 ||
[Analyze grammar]

idamanyatpravakṣyāmi yathā dṛṣṭaṃ girau mayā |
śrutvā tadapi kauravya yathā śreyastathā kuru || 20 ||
[Analyze grammar]

vayaṃ kirātaiḥ sahitā gacchāmo girimuttaram |
brāhmaṇairdevakalpaiśca vidyājambhakavātikaiḥ || 21 ||
[Analyze grammar]

kuñjabhūtaṃ giriṃ sarvamabhito gandhamādanam |
dīpyamānauṣadhigaṇaṃ siddhagandharvasevitam || 22 ||
[Analyze grammar]

tatra paśyāmahe sarve madhu pītamamākṣikam |
maruprapāte viṣame niviṣṭaṃ kumbhasaṃmitam || 23 ||
[Analyze grammar]

āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam |
yatprāśya puruṣo martyo amaratvaṃ nigacchati || 24 ||
[Analyze grammar]

acakṣurlabhate cakṣurvṛddho bhavati vai yuvā |
iti te kathayanti sma brāhmaṇā jambhasādhakāḥ || 25 ||
[Analyze grammar]

tataḥ kirātāstaddṛṣṭvā prārthayanto mahīpate |
vineśurviṣame tasminsasarpe girigahvare || 26 ||
[Analyze grammar]

tathaiva tava putro'yaṃ pṛthivīmeka icchati |
madhu paśyati saṃmohātprapātaṃ nānupaśyati || 27 ||
[Analyze grammar]

duryodhano yoddhumanāḥ samare savyasācinā |
na ca paśyāmi tejo'sya vikramaṃ vā tathāvidham || 28 ||
[Analyze grammar]

ekena rathamāsthāya pṛthivī yena nirjitā |
pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava || 29 ||
[Analyze grammar]

drupado matsyarājaśca saṃkruddhaśca dhanaṃjayaḥ |
na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ || 30 ||
[Analyze grammar]

aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram |
yudhyatorhi dvayoryuddhe naikāntena bhavejjayaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: