Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
pituretadvacaḥ śrutvā dhārtarāṣṭro'tyamarṣaṇaḥ |
ādhāya vipulaṃ krodhaṃ punarevedamabravīt || 1 ||
[Analyze grammar]

aśakyā devasacivāḥ pārthāḥ syuriti yadbhavān |
manyate tadbhayaṃ vyetu bhavato rājasattama || 2 ||
[Analyze grammar]

akāmadveṣasaṃyogāddrohāllobhācca bhārata |
upekṣayā ca bhāvānāṃ devā devatvamāpnuvan || 3 ||
[Analyze grammar]

iti dvaipāyano vyāso nāradaśca mahātapāḥ |
jāmadagnyaśca rāmo naḥ kathāmakathayatpurā || 4 ||
[Analyze grammar]

naiva mānuṣavaddevāḥ pravartante kadācana |
kāmāllobhādanukrośāddveṣācca bharatarṣabha || 5 ||
[Analyze grammar]

yadi hyagniśca vāyuśca dharma indro'śvināvapi |
kāmayogātpravarteranna pārthā duḥkhamāpnuyuḥ || 6 ||
[Analyze grammar]

tasmānna bhavatā cintā kāryaiṣā syātkadācana |
daiveṣvapekṣakā hyete śaśvadbhāveṣu bhārata || 7 ||
[Analyze grammar]

atha cetkāmasaṃyogāddveṣāllobhācca lakṣyate |
deveṣu devaprāmāṇyaṃ naiva tadvikramiṣyati || 8 ||
[Analyze grammar]

mayābhimantritaḥ śaśvajjātavedāḥ praśaṃsati |
didhakṣuḥ sakalāṃllokānparikṣipya samantataḥ || 9 ||
[Analyze grammar]

yadvā paramakaṃ tejo yena yuktā divaukasaḥ |
mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata || 10 ||
[Analyze grammar]

pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca |
lokasya paśyato rājansthāpayāmyabhimantraṇāt || 11 ||
[Analyze grammar]

cetanācetanasyāsya jaṅgamasthāvarasya ca |
vināśāya samutpannaṃ mahāghoraṃ mahāsvanam || 12 ||
[Analyze grammar]

aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ |
jagataḥ paśyato'bhīkṣṇaṃ bhūtānāmanukampayā || 13 ||
[Analyze grammar]

stambhitāsvapsu gacchanti mayā rathapadātayaḥ |
devāsurāṇāṃ bhāvānāmahamekaḥ pravartitā || 14 ||
[Analyze grammar]

akṣauhiṇībhiryāndeśānyāmi kāryeṇa kenacit |
tatrāpo me pravartante yatra yatrābhikāmaye || 15 ||
[Analyze grammar]

bhayāni viṣaye rājanvyālādīni na santi me |
mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ || 16 ||
[Analyze grammar]

nikāmavarṣī parjanyo rājanviṣayavāsinām |
dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me || 17 ||
[Analyze grammar]

aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā |
dharmaścaiva mayā dviṣṭānnotsahante'bhirakṣitum || 18 ||
[Analyze grammar]

yadi hyete samarthāḥ syurmaddviṣastrātumojasā |
na sma trayodaśa samāḥ pārthā duḥkhamavāpnuyuḥ || 19 ||
[Analyze grammar]

naiva devā na gandharvā nāsurā na ca rākṣasāḥ |
śaktāstrātuṃ mayā dviṣṭaṃ satyametadbravīmi te || 20 ||
[Analyze grammar]

yadabhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham |
naitadvipannapūrvaṃ me mitreṣvariṣu cobhayoḥ || 21 ||
[Analyze grammar]

bhaviṣyatīdamiti vā yadbravīmi paraṃtapa |
nānyathā bhūtapūrvaṃ tatsatyavāgiti māṃ viduḥ || 22 ||
[Analyze grammar]

lokasākṣikametanme māhātmyaṃ dikṣu viśrutam |
āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa || 23 ||
[Analyze grammar]

na hyahaṃ ślāghano rājanbhūtapūrvaḥ kadācana |
asadācaritaṃ hyetadyadātmānaṃ praśaṃsati || 24 ||
[Analyze grammar]

pāṇḍavāṃścaiva matsyāṃśca pāñcālānkekayaiḥ saha |
sātyakiṃ vāsudevaṃ ca śrotāsi vijitānmayā || 25 ||
[Analyze grammar]

saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ |
tathaiva te vinaṅkṣyanti māmāsādya sahānvayāḥ || 26 ||
[Analyze grammar]

parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi |
parā vidyā paro yogo mama tebhyo viśiṣyate || 27 ||
[Analyze grammar]

pitāmahaśca droṇaśca kṛpaḥ śalyaḥ śalastathā |
astreṣu yatprajānanti sarvaṃ tanmayi vidyate || 28 ||
[Analyze grammar]

ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata |
jñātvā yuyutsuḥ kāryāṇi prāptakālamariṃdama || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: