Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān |
ye yotsyante pāṇḍavārthe putrasya mama vāhinīm || 1 ||
[Analyze grammar]

saṃjaya uvāca |
mukhyamandhakavṛṣṇīnāmapaśyaṃ kṛṣṇamāgatam |
cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim || 2 ||
[Analyze grammar]

pṛthagakṣauhiṇībhyāṃ tau pāṇḍavānabhisaṃśritau |
mahārathau samākhyātāvubhau puruṣamāninau || 3 ||
[Analyze grammar]

akṣauhiṇyātha pāñcālyo daśabhistanayairvṛtaḥ |
satyajitpramukhairvīrairdhṛṣṭadyumnapurogamaiḥ || 4 ||
[Analyze grammar]

drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ |
upāyātsarvasainyānāṃ praticchādya tadā vapuḥ || 5 ||
[Analyze grammar]

virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca |
sūryadattādibhirvīrairmadirāśvapurogamaiḥ || 6 ||
[Analyze grammar]

sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā |
akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ || 7 ||
[Analyze grammar]

jārāsaṃdhirmāgadhaśca dhṛṣṭaketuśca cedirāṭ |
pṛthakpṛthaganuprāptau pṛthagakṣauhiṇīvṛtau || 8 ||
[Analyze grammar]

kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ |
akṣauhiṇīparivṛtāḥ pāṇḍavānabhisaṃśritāḥ || 9 ||
[Analyze grammar]

etānetāvatastatra yānapaśyaṃ samāgatān |
ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm || 10 ||
[Analyze grammar]

yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvamāsuram |
sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ || 11 ||
[Analyze grammar]

bhīṣmaḥ śāṃtanavo rājanbhāgaḥ kḷptaḥ śikhaṇḍinaḥ |
taṃ virāṭo'nu saṃyātā saha matsyaiḥ prahāribhiḥ || 12 ||
[Analyze grammar]

jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī |
tau tu tatrābruvankecidviṣamau no matāviti || 13 ||
[Analyze grammar]

duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca |
prācyāśca dākṣiṇātyāśca bhīmasenasya bhāgataḥ || 14 ||
[Analyze grammar]

arjunasya tu bhāgena karṇo vaikartano mataḥ |
aśvatthāmā vikarṇaśca saindhavaśca jayadrathaḥ || 15 ||
[Analyze grammar]

aśakyāścaiva ye kecitpṛthivyāṃ śūramāninaḥ |
sarvāṃstānarjunaḥ pārthaḥ kalpayāmāsa bhāgataḥ || 16 ||
[Analyze grammar]

maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ |
kekayāneva bhāgena kṛtvā yotsyanti saṃyuge || 17 ||
[Analyze grammar]

teṣāmeva kṛto bhāgo mālavāḥ śālvakekayāḥ |
trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti || 18 ||
[Analyze grammar]

duryodhanasutāḥ sarve tathā duḥśāsanasya ca |
saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ || 19 ||
[Analyze grammar]

draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ |
dhṛṣṭadyumnamukhā droṇamabhiyāsyanti bhārata || 20 ||
[Analyze grammar]

cekitānaḥ somadattaṃ dvairathe yoddhumicchati |
bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati || 21 ||
[Analyze grammar]

sahadevastu mādreyaḥ śūraḥ saṃkrandano yudhi |
svamaṃśaṃ kalpayāmāsa śyālaṃ te subalātmajam || 22 ||
[Analyze grammar]

ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ |
nakulaḥ kalpayāmāsa bhāgaṃ mādravatīsutaḥ || 23 ||
[Analyze grammar]

ye cānye pārthivā rājanpratyudyāsyanti saṃyuge |
samāhvānena tāṃścāpi pāṇḍuputrā akalpayan || 24 ||
[Analyze grammar]

evameṣāmanīkāni pravibhaktāni bhāgaśaḥ |
yatte kāryaṃ saputrasya kriyatāṃ tadakālikam || 25 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
na santi sarve putrā me mūḍhā durdyūtadevinaḥ |
yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani || 26 ||
[Analyze grammar]

rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā |
gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam || 27 ||
[Analyze grammar]

vidrutāṃ vāhinīṃ manye kṛtavairairmahātmabhiḥ |
tāṃ raṇe ke'nuyāsyanti prabhagnāṃ pāṇḍavairyudhi || 28 ||
[Analyze grammar]

sarve hyatirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ |
sūryapāvakayostulyāstejasā samitiṃjayāḥ || 29 ||
[Analyze grammar]

yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ |
yodhau ca pāṇḍavau vīrau savyasācivṛkodarau || 30 ||
[Analyze grammar]

nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ |
sātyakirdrupadaścaiva dhṛṣṭadyumnasya cātmajaḥ || 31 ||
[Analyze grammar]

uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ |
śikhaṇḍī kṣatradevaśca tathā vairāṭiruttaraḥ || 32 ||
[Analyze grammar]

kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ |
virāṭaputro babhruśca pāñcālāśca prabhadrakāḥ || 33 ||
[Analyze grammar]

yeṣāmindro'pyakāmānāṃ na haretpṛthivīmimām |
vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatānapi || 34 ||
[Analyze grammar]

tānsarvānguṇasaṃpannānamanuṣyapratāpinaḥ |
krośato mama duṣputro yoddhumicchati saṃjaya || 35 ||
[Analyze grammar]

duryodhana uvāca |
ubhau sva ekajātīyau tathobhau bhūmigocarau |
atha kasmātpāṇḍavānāmekato manyase jayam || 36 ||
[Analyze grammar]

pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam |
jayadrathaṃ somadattamaśvatthāmānameva ca || 37 ||
[Analyze grammar]

sucetaso maheṣvāsānindro'pi sahito'maraiḥ |
aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ || 38 ||
[Analyze grammar]

sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān |
āryāndhṛtimataḥ śūrānagnikalpānprabādhitum || 39 ||
[Analyze grammar]

na māmakānpāṇḍavāste samarthāḥ prativīkṣitum |
parākrānto hyahaṃ pāṇḍūnsaputrānyoddhumāhave || 40 ||
[Analyze grammar]

matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata |
te tānāvārayiṣyanti aiṇeyāniva tantunā || 41 ||
[Analyze grammar]

mahatā rathavaṃśena śarajālaiśca māmakaiḥ |
abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha || 42 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
unmatta iva me putro vilapatyeṣa saṃjaya |
na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram || 43 ||
[Analyze grammar]

jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām |
balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām || 44 ||
[Analyze grammar]

yato nārocayamahaṃ vigrahaṃ tairmahātmabhiḥ |
kiṃ tu saṃjaya me brūhi punasteṣāṃ viceṣṭitam || 45 ||
[Analyze grammar]

kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān |
arciṣmato maheṣvāsānhaviṣā pāvakāniva || 46 ||
[Analyze grammar]

saṃjaya uvāca |
dhṛṣṭadyumnaḥ sadaivaitānsaṃdīpayati bhārata |
yudhyadhvamiti mā bhaiṣṭa yuddhādbharatasattamāḥ || 47 ||
[Analyze grammar]

ye kecitpārthivāstatra dhārtarāṣṭreṇa saṃvṛtāḥ |
yuddhe samāgamiṣyanti tumule kavacahrade || 48 ||
[Analyze grammar]

tānsarvānāhave kruddhānsānubandhānsamāgatān |
ahamekaḥ samādāsye timirmatsyānivaudakān || 49 ||
[Analyze grammar]

bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam |
etāṃścāpi nirotsyāmi veleva makarālayam || 50 ||
[Analyze grammar]

tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ |
tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha |
sarve samadhirūḍhāḥ sma saṃgrāmānnaḥ samuddhara || 51 ||
[Analyze grammar]

jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam |
samarthamekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām |
bhavatā yadvidhātavyaṃ tannaḥ śreyaḥ paraṃtapa || 52 ||
[Analyze grammar]

saṃgrāmādapayātānāṃ bhagnānāṃ śaraṇaiṣiṇām |
pauruṣaṃ darśayañśūro yastiṣṭhedagrataḥ pumān |
krīṇīyāttaṃ sahasreṇa nītimannāma tatpadam || 53 ||
[Analyze grammar]

sa tvaṃ śūraśca vīraśca vikrāntaśca nararṣabha |
bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ || 54 ||
[Analyze grammar]

evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire |
dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ || 55 ||
[Analyze grammar]

sarvāñjanapadānsūta yodhā duryodhanasya ye |
sabāhlīkānkurūnbrūyāḥ prātipeyāñśaradvataḥ || 56 ||
[Analyze grammar]

sūtaputraṃ tathā droṇaṃ sahaputraṃ jayadratham |
duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam || 57 ||
[Analyze grammar]

bhīṣmaṃ caiva brūhi gatvā tvamāśu yudhiṣṭhiraṃ sādhunaivābhyupeta |
mā vo vadhīdarjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram || 58 ||
[Analyze grammar]

naitādṛśo hi yodho'sti pṛthivyāmiha kaścana |
yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ || 59 ||
[Analyze grammar]

devairhi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ |
na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: