Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ |
tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ || 1 ||
[Analyze grammar]

tvameva hi parākrāntānācakṣīthāḥ parānmama |
pāñcālānkekayānmatsyānmāgadhānvatsabhūmipān || 2 ||
[Analyze grammar]

yaśca sendrānimāṃllokānicchankuryādvaśe balī |
sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ || 3 ||
[Analyze grammar]

samastāmarjunādvidyāṃ sātyakiḥ kṣipramāptavān |
śaineyaḥ samare sthātā bījavatpravapañśarān || 4 ||
[Analyze grammar]

dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ |
māmakeṣu raṇaṃ kartā baleṣu paramāstravit || 5 ||
[Analyze grammar]

yudhiṣṭhirasya ca krodhādarjunasya ca vikramāt |
yamābhyāṃ bhīmasenācca bhayaṃ me tāta jāyate || 6 ||
[Analyze grammar]

amānuṣaṃ manuṣyendrairjālaṃ vitatamantarā |
mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya || 7 ||
[Analyze grammar]

darśanīyo manasvī ca lakṣmīvānbrahmavarcasī |
medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ || 8 ||
[Analyze grammar]

mitrāmātyaiḥ susaṃpannaḥ saṃpanno yojyayojakaiḥ |
bhrātṛbhiḥ śvaśuraiḥ putrairupapanno mahārathaiḥ || 9 ||
[Analyze grammar]

dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ |
anṛśaṃso vadānyaśca hrīmānsatyaparākramaḥ || 10 ||
[Analyze grammar]

bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ |
taṃ sarvaguṇasaṃpannaṃ samiddhamiva pāvakam || 11 ||
[Analyze grammar]

tapantamiva ko mandaḥ patiṣyati pataṃgavat |
pāṇḍavāgnimanāvāryaṃ mumūrṣurmūḍhacetanaḥ || 12 ||
[Analyze grammar]

tanuruccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ |
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati || 13 ||
[Analyze grammar]

tairayuddhaṃ sādhu manye kuravastannibodhata |
yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam || 14 ||
[Analyze grammar]

eṣā me paramā śāntiryayā śāmyati me manaḥ |
yadi tvayuddhamiṣṭaṃ vo vayaṃ śāntyai yatāmahe || 15 ||
[Analyze grammar]

na tu naḥ śikṣamāṇānāmupekṣeta yudhiṣṭhiraḥ |
jugupsati hyadharmeṇa māmevoddiśya kāraṇam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: