Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ |
trailokyamapi tasya syādyoddhā yasya dhanaṃjayaḥ || 1 ||
[Analyze grammar]

tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ |
aniśaṃ cintayāno'pi yaḥ pratīyādrathena tam || 2 ||
[Analyze grammar]

asyataḥ karṇinālīkānmārgaṇānhṛdayacchidaḥ |
pratyetā na samaḥ kaścidyudhi gāṇḍīvadhanvanaḥ || 3 ||
[Analyze grammar]

droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau |
māhātmyātsaṃśayo loke na tvasti vijayo mama || 4 ||
[Analyze grammar]

ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ |
samartho balavānpārtho dṛḍhadhanvā jitaklamaḥ |
bhavetsutumulaṃ yuddhaṃ sarvaśo'pyaparājayaḥ || 5 ||
[Analyze grammar]

sarve hyastravidaḥ śūrāḥ sarve prāptā mahadyaśaḥ |
api sarvāmaraiśvaryaṃ tyajeyurna punarjayam |
vadhe nūnaṃ bhavecchāntistayorvā phalgunasya vā || 6 ||
[Analyze grammar]

na tu jetārjunasyāsti hantā cāsya na vidyate |
manyustasya kathaṃ śāmyenmandānprati ya utthitaḥ || 7 ||
[Analyze grammar]

anye'pyastrāṇi jānanti jīyante ca jayanti ca |
ekāntavijayastveva śrūyate phalgunasya ha || 8 ||
[Analyze grammar]

trayastriṃśatsamāhūya khāṇḍave'gnimatarpayat |
jigāya ca surānsarvānnāsya vedmi parājayam || 9 ||
[Analyze grammar]

yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi |
dhruvastasya jayastāta yathendrasya jayastathā || 10 ||
[Analyze grammar]

kṛṣṇāvekarathe yattāvadhijyaṃ gāṇḍivaṃ dhanuḥ |
yugapattrīṇi tejāṃsi sametānyanuśuśrumaḥ || 11 ||
[Analyze grammar]

naiva no'sti dhanustādṛṅna yoddhā na ca sārathiḥ |
tacca mandā na jānanti duryodhanavaśānugāḥ || 12 ||
[Analyze grammar]

śeṣayedaśanirdīpto nipatanmūrdhni saṃjaya |
na tu śeṣaṃ śarāḥ kuryurastāstāta kirīṭinā || 13 ||
[Analyze grammar]

api cāsyannivābhāti nighnanniva ca phalgunaḥ |
uddharanniva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ || 14 ||
[Analyze grammar]

api bāṇamayaṃ tejaḥ pradīptamiva sarvataḥ |
gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm || 15 ||
[Analyze grammar]

api sā rathaghoṣeṇa bhayārtā savyasācinaḥ |
vitrastā bahulā senā bhāratī pratibhāti me || 16 ||
[Analyze grammar]

yathā kakṣaṃ dahatyagniḥ pravṛddhaḥ sarvataścaran |
mahārciraniloddhūtastadvaddhakṣyati māmakān || 17 ||
[Analyze grammar]

yadodvamanniśitānbāṇasaṃghānsthātātatāyī samare kirīṭī |
sṛṣṭo'ntakaḥ sarvaharo vidhātrā yathā bhavettadvadavāraṇīyaḥ || 18 ||
[Analyze grammar]

yadā hyabhīkṣṇaṃ subahūnprakārāñśrotāsmi tānāvasathe kurūṇām |
teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatānupaiti || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: