Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kimasau pāṇḍavo rājā dharmaputro'bhyabhāṣata |
śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ || 1 ||
[Analyze grammar]

kimicchatyabhisaṃrambhādyotsyamāno yudhiṣṭhiraḥ |
kasya svidbhrātṛputrāṇāṃ cintāsu mukhamīkṣate || 2 ||
[Analyze grammar]

ke svidenaṃ vārayanti śāmya yudhyeti vā punaḥ |
nikṛtyā kopitaṃ mandairdharmajñaṃ dharmacāriṇam || 3 ||
[Analyze grammar]

saṃjaya uvāca |
rājño mukhamudīkṣante pāñcālāḥ pāṇḍavaiḥ saha |
yudhiṣṭhirasya bhadraṃ te sa sarvānanuśāsti ca || 4 ||
[Analyze grammar]

pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ |
āyāntamabhinandanti kuntīputraṃ yudhiṣṭhiram || 5 ||
[Analyze grammar]

tamaḥ sūryamivodyantaṃ kaunteyaṃ dīptatejasam |
pāñcālāḥ pratinandanti tejorāśimivodyatam || 6 ||
[Analyze grammar]

ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram |
pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam || 7 ||
[Analyze grammar]

brāhmaṇyo rājaputryaśca viśāṃ duhitaraśca yāḥ |
krīḍantyo'bhisamāyānti pārthaṃ saṃnaddhamīkṣitum || 8 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
saṃjayācakṣva kenāsmānpāṇḍavā abhyayuñjata |
dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
gāvalgaṇistu tatpṛṣṭaḥ sabhāyāṃ kurusaṃsadi |
niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayanniva |
tatrānimittato daivātsūtaṃ kaśmalamāviśat || 10 ||
[Analyze grammar]

tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi |
saṃjayo'yaṃ mahārāja mūrcchitaḥ patito bhuvi |
vācaṃ na sṛjate kāṃciddhīnaprajño'lpacetanaḥ || 11 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
apaśyatsaṃjayo nūnaṃ kuntīputrānmahārathān |
tairasya puruṣavyāghrairbhṛśamudvejitaṃ manaḥ || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
saṃjayaścetanāṃ labdhvā pratyāśvasyedamabravīt |
dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi || 13 ||
[Analyze grammar]

dṛṣṭavānasmi rājendra kuntīputrānmahārathān |
matsyarājagṛhāvāsādavarodhena karśitān |
śṛṇu yairhi mahārāja pāṇḍavā abhyayuñjata || 14 ||
[Analyze grammar]

yo naiva roṣānna bhayānna kāmānnārthakāraṇāt |
na hetuvādāddharmātmā satyaṃ jahyātkathaṃcana || 15 ||
[Analyze grammar]

yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ |
ajātaśatruṇā tena pāṇḍavā abhyayuñjata || 16 ||
[Analyze grammar]

yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana |
yo vai sarvānmahīpālānvaśe cakre dhanurdharaḥ |
tena vo bhīmasenena pāṇḍavā abhyayuñjata || 17 ||
[Analyze grammar]

niḥsṛtānāṃ jatugṛhāddhiḍimbātpuruṣādakāt |
ya eṣāmabhavaddvīpaḥ kuntīputro vṛkodaraḥ || 18 ||
[Analyze grammar]

yājñasenīmatho yatra sindhurājo'pakṛṣṭavān |
tatraiṣāmabhavaddvīpaḥ kuntīputro vṛkodaraḥ || 19 ||
[Analyze grammar]

yaśca tānsaṃgatānsarvānpāṇḍavānvāraṇāvate |
dahyato mocayāmāsa tena vaste'bhyayuñjata || 20 ||
[Analyze grammar]

kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ |
praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam || 21 ||
[Analyze grammar]

yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāramarpitam |
tena vo bhīmasenena pāṇḍavā abhyayuñjata || 22 ||
[Analyze grammar]

kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ |
ajayadyaḥ purā vīro yudhyamānaṃ puraṃdaram || 23 ||
[Analyze grammar]

yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam |
toṣayāmāsa yuddhena devadevamumāpatim || 24 ||
[Analyze grammar]

yaśca sarvānvaśe cakre lokapālāndhanurdharaḥ |
tena vo vijayenājau pāṇḍavā abhyayuñjata || 25 ||
[Analyze grammar]

yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām |
sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ || 26 ||
[Analyze grammar]

tena vo darśanīyena vīreṇātidhanurbhṛtā |
mādrīputreṇa kauravya pāṇḍavā abhyayuñjata || 27 ||
[Analyze grammar]

yaḥ kāśīnaṅgamagadhānkaliṅgāṃśca yudhājayat |
tena vaḥ sahadevena pāṇḍavā abhyayuñjata || 28 ||
[Analyze grammar]

yasya vīryeṇa sadṛśāścatvāro bhuvi mānavāḥ |
aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmireva ca || 29 ||
[Analyze grammar]

tena vaḥ sahadevena pāṇḍavā abhyayuñjata |
yavīyasā nṛvīreṇa mādrīnandikareṇa ca || 30 ||
[Analyze grammar]

tapaścacāra yā ghoraṃ kāśikanyā purā satī |
bhīṣmasya vadhamicchantī pretyāpi bharatarṣabha || 31 ||
[Analyze grammar]

pāñcālasya sutā jajñe daivācca sa punaḥ pumān |
strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān || 32 ||
[Analyze grammar]

yaḥ kaliṅgānsamāpede pāñcālo yuddhadurmadaḥ |
śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata || 33 ||
[Analyze grammar]

yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila |
maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata || 34 ||
[Analyze grammar]

maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ |
sumṛṣṭakavacāḥ śūrāstaiśca vaste'bhyayuñjata || 35 ||
[Analyze grammar]

yo dīrghabāhuḥ kṣiprāstro dhṛtimānsatyavikramaḥ |
tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ || 36 ||
[Analyze grammar]

ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām |
raṇe tena virāṭena pāṇḍavā abhyayuñjata || 37 ||
[Analyze grammar]

yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ |
sa teṣāmabhavadyoddhā tena vaste'bhyayuñjata || 38 ||
[Analyze grammar]

śiśubhirdurjayaiḥ saṃkhye draupadeyairmahātmabhiḥ |
āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata || 39 ||
[Analyze grammar]

yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame |
tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata || 40 ||
[Analyze grammar]

yaścaivāpratimo vīrye dhṛṣṭaketurmahāyaśāḥ |
duḥsahaḥ samare kruddhaḥ śaiśupālirmahārathaḥ |
tena vaścedirājena pāṇḍavā abhyayuñjata || 41 ||
[Analyze grammar]

yaḥ saṃśrayaḥ pāṇḍavānāṃ devānāmiva vāsavaḥ |
tena vo vāsudevena pāṇḍavā abhyayuñjata || 42 ||
[Analyze grammar]

tathā cedipaterbhrātā śarabho bharatarṣabha |
karakarṣeṇa sahitastābhyāṃ vaste'bhyayuñjata || 43 ||
[Analyze grammar]

jārāsaṃdhiḥ sahadevo jayatsenaśca tāvubhau |
drupadaśca mahātejā balena mahatā vṛtaḥ |
tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ || 44 ||
[Analyze grammar]

ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ |
śataśo yānapāśritya dharmarājo vyavasthitaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 49

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: