Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
ṛco yajūṃṣyadhīte yaḥ sāmavedaṃ ca yo dvijaḥ |
pāpāni kurvanpāpena lipyate na sa lipyate || 1 ||
[Analyze grammar]

sanatsujāta uvāca |
nainaṃ sāmānyṛco vāpi na yajūṃṣi vicakṣaṇa |
trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham || 2 ||
[Analyze grammar]

na chandāṃsi vṛjināttārayanti māyāvinaṃ māyayā vartamānam |
nīḍaṃ śakuntā iva jātapakṣāśchandāṃsyenaṃ prajahatyantakāle || 3 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
na cedvedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa |
atha kasmātpralāpo'yaṃ brāhmaṇānāṃ sanātanaḥ || 4 ||
[Analyze grammar]

sanatsujāta uvāca |
asmiṃlloke tapastaptaṃ phalamanyatra dṛśyate |
brāhmaṇānāmime lokā ṛddhe tapasi saṃyatāḥ || 5 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
kathaṃ samṛddhamapyṛddhaṃ tapo bhavati kevalam |
sanatsujāta tadbrūhi yathā vidyāma tadvayam || 6 ||
[Analyze grammar]

sanatsujāta uvāca |
krodhādayo dvādaśa yasya doṣāstathā nṛśaṃsādi ṣaḍatra rājan |
dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām || 7 ||
[Analyze grammar]

krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca |
īrṣyā jugupsā ca manuṣyadoṣā varjyāḥ sadā dvādaśaite nareṇa || 8 ||
[Analyze grammar]

ekaikamete rājendra manuṣyānparyupāsate |
lipsamāno'ntaraṃ teṣāṃ mṛgāṇāmiva lubdhakaḥ || 9 ||
[Analyze grammar]

vikatthanaḥ spṛhayālurmanasvī bibhratkopaṃ capalo'rakṣaṇaśca |
ete prāptāḥ ṣaṇnarānpāpadharmānprakurvate nota santaḥ sudurge || 10 ||
[Analyze grammar]

saṃbhogasaṃviddviṣamedhamāno dattānutāpī kṛpaṇo'balīyān |
vargapraśaṃsī vanitāsu dveṣṭā ete'pare sapta nṛśaṃsadharmāḥ || 11 ||
[Analyze grammar]

dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā |
yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca mahāvratā dvādaśa brāhmaṇasya || 12 ||
[Analyze grammar]

yastvetebhyaḥ pravaseddvādaśebhyaḥ sarvāmapīmāṃ pṛthivīṃ praśiṣyāt |
tribhirdvābhyāmekato vā viśiṣṭo nāsya svamastīti sa veditavyaḥ || 13 ||
[Analyze grammar]

damastyāgo'pramādaśca eteṣvamṛtamāhitam |
tāni satyamukhānyāhurbrāhmaṇā ye manīṣiṇaḥ || 14 ||
[Analyze grammar]

damo'ṣṭādaśadoṣaḥ syātpratikūlaṃ kṛtākṛte |
anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā || 15 ||
[Analyze grammar]

krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyameva ca |
matsaraśca vivitsā ca paritāpastathā ratiḥ || 16 ||
[Analyze grammar]

apasmāraḥ sātivādastathā saṃbhāvanātmani |
etairvimukto doṣairyaḥ sa damaḥ sadbhirucyate || 17 ||
[Analyze grammar]

śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati |
apriye tu samutpanne vyathāṃ jātu na cārcchati || 18 ||
[Analyze grammar]

iṣṭāndārāṃśca putrāṃśca na cānyaṃ yadvaco bhavet |
arhate yācamānāya pradeyaṃ tadvaco bhavet |
apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ || 19 ||
[Analyze grammar]

tyaktairdravyairyo bhavati nopayuṅkte ca kāmataḥ |
na ca karmasu taddhīnaḥ śiṣyabuddhirnaro yathā |
sarvaireva guṇairyukto dravyavānapi yo bhavet || 20 ||
[Analyze grammar]

apramādo'ṣṭadoṣaḥ syāttāndoṣānparivarjayet |
indriyebhyaśca pañcabhyo manasaścaiva bhārata |
atītānāgatebhyaśca mukto hyetaiḥ sukhī bhavet || 21 ||
[Analyze grammar]

doṣairetairvimuktaṃ tu guṇairetaiḥ samanvitam |
etatsamṛddhamapyṛddhaṃ tapo bhavati kevalam |
yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotumicchasi || 22 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ākhyānapañcamairvedairbhūyiṣṭhaṃ kathyate janaḥ |
tathaivānye caturvedāstrivedāśca tathāpare || 23 ||
[Analyze grammar]

dvivedāścaikavedāśca anṛcaśca tathāpare |
teṣāṃ tu katamaḥ sa syādyamahaṃ veda brāhmaṇam || 24 ||
[Analyze grammar]

sanatsujāta uvāca |
ekasya vedasyājñānādvedāste bahavo'bhavan |
satyasyaikasya rājendra satye kaścidavasthitaḥ |
evaṃ vedamanutsādya prajñāṃ mahati kurvate || 25 ||
[Analyze grammar]

dānamadhyayanaṃ yajño lobhādetatpravartate |
satyātpracyavamānānāṃ saṃkalpo vitatho bhavet || 26 ||
[Analyze grammar]

tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt |
manasānyasya bhavati vācānyasyota karmaṇā |
saṃkalpasiddhaḥ puruṣaḥ saṃkalpānadhitiṣṭhati || 27 ||
[Analyze grammar]

anaibhṛtyena vai tasya dīkṣitavratamācaret |
nāmaitaddhātunirvṛttaṃ satyameva satāṃ param |
jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ || 28 ||
[Analyze grammar]

vidyādbahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam |
tasmātkṣatriya mā maṃsthā jalpitenaiva brāhmaṇam |
ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā || 29 ||
[Analyze grammar]

chandāṃsi nāma kṣatriya tānyatharvā jagau purastādṛṣisarga eṣaḥ |
chandovidaste ya u tānadhītya na vedyavedasya vidurna vedyam || 30 ||
[Analyze grammar]

na vedānāṃ veditā kaścidasti kaścidvedānbudhyate vāpi rājan |
yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam || 31 ||
[Analyze grammar]

abhijānāmi brāhmaṇamākhyātāraṃ vicakṣaṇam |
yaśchinnavicikitsaḥ sannācaṣṭe sarvasaṃśayān || 32 ||
[Analyze grammar]

tasya paryeṣaṇaṃ gacchetprācīnaṃ nota dakṣiṇam |
nārvācīnaṃ kutastiryaṅnādiśaṃ tu kathaṃcana || 33 ||
[Analyze grammar]

tūṣṇīṃbhūta upāsīta na ceṣṭenmanasā api |
abhyāvarteta brahmāsya antarātmani vai śritam || 34 ||
[Analyze grammar]

maunāddhi sa munirbhavati nāraṇyavasanānmuniḥ |
akṣaraṃ tattu yo veda sa muniḥ śreṣṭha ucyate || 35 ||
[Analyze grammar]

sarvārthānāṃ vyākaraṇādvaiyākaraṇa ucyate |
pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ || 36 ||
[Analyze grammar]

satye vai brāhmaṇastiṣṭhanbrahma paśyati kṣatriya |
vedānāṃ cānupūrvyeṇa etadvidvanbravīmi te || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: