Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato rājā dhṛtarāṣṭro manīṣī saṃpūjya vākyaṃ vidureritaṃ tat |
sanatsujātaṃ rahite mahātmā papraccha buddhiṃ paramāṃ bubhūṣan || 1 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
sanatsujāta yadīdaṃ śṛṇomi mṛtyurhi nāstīti tavopadeśam |
devāsurā hyācaranbrahmacaryamamṛtyave tatkatarannu satyam || 2 ||
[Analyze grammar]

sanatsujāta uvāca |
amṛtyuḥ karmaṇā kecinmṛtyurnāstīti cāpare |
śṛṇu me bruvato rājanyathaitanmā viśaṅkithāḥ || 3 ||
[Analyze grammar]

ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām |
pramādaṃ vai mṛtyumahaṃ bravīmi sadāpramādamamṛtatvaṃ bravīmi || 4 ||
[Analyze grammar]

pramādādvai asurāḥ parābhavannapramādādbrahmabhūtā bhavanti |
na vai mṛtyurvyāghra ivātti jantūnna hyasya rūpamupalabhyate ha || 5 ||
[Analyze grammar]

yamaṃ tveke mṛtyumato'nyamāhurātmāvasannamamṛtaṃ brahmacaryam |
pitṛloke rājyamanuśāsti devaḥ śivaḥ śivānāmaśivo'śivānām || 6 ||
[Analyze grammar]

āsyādeṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ |
te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti || 7 ||
[Analyze grammar]

tatastaṃ devā anu viplavante ato mṛtyurmaraṇākhyāmupaiti |
karmodaye karmaphalānurāgāstatrānu yānti na taranti mṛtyum || 8 ||
[Analyze grammar]

yo'bhidhyāyannutpatiṣṇūnnihanyādanādareṇāpratibudhyamānaḥ |
sa vai mṛtyurmṛtyurivātti bhūtvā evaṃ vidvānyo vinihanti kāmān || 9 ||
[Analyze grammar]

kāmānusārī puruṣaḥ kāmānanu vinaśyati |
kāmānvyudasya dhunute yatkiṃcitpuruṣo rajaḥ || 10 ||
[Analyze grammar]

tamo'prakāśo bhūtānāṃ narako'yaṃ pradṛśyate |
gṛhyanta iva dhāvanti gacchantaḥ śvabhramunmukhāḥ || 11 ||
[Analyze grammar]

abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt |
ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum || 12 ||
[Analyze grammar]

amanyamānaḥ kṣatriya kiṃcidanyannādhīyate tārṇa ivāsya vyāghraḥ |
krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ || 13 ||
[Analyze grammar]

evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ |
vinaśyate viṣaye tasya mṛtyurmṛtyoryathā viṣayaṃ prāpya martyaḥ || 14 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye'smindharmānnācarantīha kecittathā dharmānkecidihācaranti |
dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam || 15 ||
[Analyze grammar]

sanatsujāta uvāca |
ubhayameva tatropabhujyate phalaṃ dharmasyaivetarasya ca |
dharmeṇādharmaṃ praṇudatīha vidvāndharmo balīyāniti tasya viddhi || 16 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yānimānāhuḥ svasya dharmasya lokāndvijātīnāṃ puṇyakṛtāṃ sanātanān |
teṣāṃ parikramānkathayantastato'nyānnaitadvidvannaiva kṛtaṃ ca karma || 17 ||
[Analyze grammar]

sanatsujāta uvāca |
yeṣāṃ bale na vispardhā bale balavatāmiva |
te brāhmaṇā itaḥ pretya svargaloke prakāśate || 18 ||
[Analyze grammar]

yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam |
annaṃ pānaṃ ca brāhmaṇastajjīvannānusaṃjvaret || 19 ||
[Analyze grammar]

yatrākathayamānasya prayacchatyaśivaṃ bhayam |
atiriktamivākurvansa śreyānnetaro janaḥ || 20 ||
[Analyze grammar]

yo vākathayamānasya ātmānaṃ nānusaṃjvaret |
brahmasvaṃ nopabhuñjedvā tadannaṃ saṃmataṃ satām || 21 ||
[Analyze grammar]

yathā svaṃ vāntamaśnāti śvā vai nityamabhūtaye |
evaṃ te vāntamaśnanti svavīryasyopajīvanāt || 22 ||
[Analyze grammar]

nityamajñātacaryā me iti manyeta brāhmaṇaḥ |
jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana || 23 ||
[Analyze grammar]

ko hyevamantarātmānaṃ brāhmaṇo hantumarhati |
tasmāddhi kiṃcitkṣatriya brahmāvasati paśyati || 24 ||
[Analyze grammar]

aśrāntaḥ syādanādānātsaṃmato nirupadravaḥ |
śiṣṭo na śiṣṭavatsa syādbrāhmaṇo brahmavitkaviḥ || 25 ||
[Analyze grammar]

anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ |
te durdharṣā duṣprakampyā vidyāttānbrahmaṇastanum || 26 ||
[Analyze grammar]

sarvānsviṣṭakṛto devānvidyādya iha kaścana |
na samāno brāhmaṇasya yasminprayatate svayam || 27 ||
[Analyze grammar]

yamaprayatamānaṃ tu mānayanti sa mānitaḥ |
na mānyamāno manyeta nāmānādabhisaṃjvaret || 28 ||
[Analyze grammar]

vidvāṃso mānayantīha iti manyeta mānitaḥ |
adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ |
na mānyaṃ mānayiṣyanti iti manyedamānitaḥ || 29 ||
[Analyze grammar]

na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā |
ayaṃ hi loko mānasya asau mānasya tadviduḥ || 30 ||
[Analyze grammar]

śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī |
brāhmī sudurlabhā śrīrhi prajñāhīnena kṣatriya || 31 ||
[Analyze grammar]

dvārāṇi tasyā hi vadanti santo bahuprakārāṇi durāvarāṇi |
satyārjave hrīrdamaśaucavidyāḥ ṣaṇmānamohapratibādhanāni || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: