Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ |
viduraṃ draṣṭumicchāmi tamihānaya māciram || 1 ||
[Analyze grammar]

prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāramabravīt |
īśvarastvāṃ mahārājo mahāprājña didṛkṣati || 2 ||
[Analyze grammar]

evamuktastu viduraḥ prāpya rājaniveśanam |
abravīddhṛtarāṣṭrāya dvāḥstha māṃ prativedaya || 3 ||
[Analyze grammar]

dvāḥstha uvāca |
viduro'yamanuprāpto rājendra tava śāsanāt |
draṣṭumicchati te pādau kiṃ karotu praśādhi mām || 4 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam |
ahaṃ hi vidurasyāsya nākālyo jātu darśane || 5 ||
[Analyze grammar]

dvāḥstha uvāca |
praviśāntaḥpuraṃ kṣattarmahārājasya dhīmataḥ |
na hi te darśane'kālyo jātu rājā bravīti mām || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ praviśya viduro dhṛtarāṣṭraniveśanam |
abravītprāñjalirvākyaṃ cintayānaṃ narādhipam || 7 ||
[Analyze grammar]

viduro'haṃ mahāprājña saṃprāptastava śāsanāt |
yadi kiṃcana kartavyamayamasmi praśādhi mām || 8 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ |
ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati || 9 ||
[Analyze grammar]

tasyādya kuruvīrasya na vijñātaṃ vaco mayā |
tanme dahati gātrāṇi tadakārṣītprajāgaram || 10 ||
[Analyze grammar]

jāgrato dahyamānasya śreyo yadiha paśyasi |
tadbrūhi tvaṃ hi nastāta dharmārthakuśalo hyasi || 11 ||
[Analyze grammar]

yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ |
sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me'dya cintā || 12 ||
[Analyze grammar]

vidura uvāca |
abhiyuktaṃ balavatā durbalaṃ hīnasādhanam |
hṛtasvaṃ kāminaṃ coramāviśanti prajāgarāḥ || 13 ||
[Analyze grammar]

kaccidetairmahādoṣairna spṛṣṭo'si narādhipa |
kaccinna paravitteṣu gṛdhyanviparitapyase || 14 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
śrotumicchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ |
asminrājarṣivaṃśe hi tvamekaḥ prājñasaṃmataḥ || 15 ||
[Analyze grammar]

vidura uvāca |
niṣevate praśastāni ninditāni na sevate |
anāstikaḥ śraddadhāna etatpaṇḍitalakṣaṇam || 16 ||
[Analyze grammar]

krodho harṣaśca darpaśca hrīstambho mānyamānitā |
yamarthānnāpakarṣanti sa vai paṇḍita ucyate || 17 ||
[Analyze grammar]

yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare |
kṛtamevāsya jānanti sa vai paṇḍita ucyate || 18 ||
[Analyze grammar]

yasya kṛtyaṃ na vighnanti śītamuṣṇaṃ bhayaṃ ratiḥ |
samṛddhirasamṛddhirvā sa vai paṇḍita ucyate || 19 ||
[Analyze grammar]

yasya saṃsāriṇī prajñā dharmārthāvanuvartate |
kāmādarthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate || 20 ||
[Analyze grammar]

yathāśakti cikīrṣanti yathāśakti ca kurvate |
na kiṃcidavamanyante paṇḍitā bharatarṣabha || 21 ||
[Analyze grammar]

kṣipraṃ vijānāti ciraṃ śṛṇoti vijñāya cārthaṃ bhajate na kāmāt |
nāsaṃpṛṣṭo vyupayuṅkte parārthe tatprajñānaṃ prathamaṃ paṇḍitasya || 22 ||
[Analyze grammar]

nāprāpyamabhivāñchanti naṣṭaṃ necchanti śocitum |
āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ || 23 ||
[Analyze grammar]

niścitya yaḥ prakramate nāntarvasati karmaṇaḥ |
avandhyakālo vaśyātmā sa vai paṇḍita ucyate || 24 ||
[Analyze grammar]

āryakarmaṇi rajyante bhūtikarmāṇi kurvate |
hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha || 25 ||
[Analyze grammar]

na hṛṣyatyātmasaṃmāne nāvamānena tapyate |
gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate || 26 ||
[Analyze grammar]

tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām |
upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate || 27 ||
[Analyze grammar]

pravṛttavākcitrakatha ūhavānpratibhānavān |
āśu granthasya vaktā ca sa vai paṇḍita ucyate || 28 ||
[Analyze grammar]

śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā |
asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ || 29 ||
[Analyze grammar]

aśrutaśca samunnaddho daridraśca mahāmanāḥ |
arthāṃścākarmaṇā prepsurmūḍha ityucyate budhaiḥ || 30 ||
[Analyze grammar]

svamarthaṃ yaḥ parityajya parārthamanutiṣṭhati |
mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate || 31 ||
[Analyze grammar]

akāmānkāmayati yaḥ kāmayānānparidviṣan |
balavantaṃ ca yo dveṣṭi tamāhurmūḍhacetasam || 32 ||
[Analyze grammar]

amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca |
karma cārabhate duṣṭaṃ tamāhurmūḍhacetasam || 33 ||
[Analyze grammar]

saṃsārayati kṛtyāni sarvatra vicikitsate |
ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha || 34 ||
[Analyze grammar]

anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate |
viśvasatyapramatteṣu mūḍhacetā narādhamaḥ || 35 ||
[Analyze grammar]

paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā |
yaśca krudhyatyanīśaḥ sansa ca mūḍhatamo naraḥ || 36 ||
[Analyze grammar]

ātmano balamajñāya dharmārthaparivarjitam |
alabhyamicchannaiṣkarmyānmūḍhabuddhirihocyate || 37 ||
[Analyze grammar]

aśiṣyaṃ śāsti yo rājanyaśca śūnyamupāsate |
kadaryaṃ bhajate yaśca tamāhurmūḍhacetasam || 38 ||
[Analyze grammar]

arthaṃ mahāntamāsādya vidyāmaiśvaryameva vā |
vicaratyasamunnaddho yaḥ sa paṇḍita ucyate || 39 ||
[Analyze grammar]

ekaḥ saṃpannamaśnāti vaste vāsaśca śobhanam |
yo'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ || 40 ||
[Analyze grammar]

ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ |
bhoktāro vipramucyante kartā doṣeṇa lipyate || 41 ||
[Analyze grammar]

ekaṃ hanyānna vā hanyādiṣurmukto dhanuṣmatā |
buddhirbuddhimatotsṛṣṭā hanyādrāṣṭraṃ sarājakam || 42 ||
[Analyze grammar]

ekayā dve viniścitya trīṃścaturbhirvaśe kuru |
pañca jitvā viditvā ṣaṭsapta hitvā sukhī bhava || 43 ||
[Analyze grammar]

ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate |
sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ || 44 ||
[Analyze grammar]

ekaḥ svādu na bhuñjīta ekaścārthānna cintayet |
eko na gacchedadhvānaṃ naikaḥ supteṣu jāgṛyāt || 45 ||
[Analyze grammar]

ekamevādvitīyaṃ tadyadrājannāvabudhyase |
satyaṃ svargasya sopānaṃ pārāvārasya nauriva || 46 ||
[Analyze grammar]

ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate |
yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ || 47 ||
[Analyze grammar]

eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntiruttamā |
vidyaikā paramā dṛṣṭirahiṃsaikā sukhāvahā || 48 ||
[Analyze grammar]

dvāvimau grasate bhūmiḥ sarpo bilaśayāniva |
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam || 49 ||
[Analyze grammar]

dve karmaṇī naraḥ kurvannasmiṃlloke virocate |
abruvanparuṣaṃ kiṃcidasato nārthayaṃstathā || 50 ||
[Analyze grammar]

dvāvimau puruṣavyāghra parapratyayakāriṇau |
striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ || 51 ||
[Analyze grammar]

dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau |
yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ || 52 ||
[Analyze grammar]

dvāvimau puruṣau rājansvargasyopari tiṣṭhataḥ |
prabhuśca kṣamayā yukto daridraśca pradānavān || 53 ||
[Analyze grammar]

nyāyāgatasya dravyasya boddhavyau dvāvatikramau |
apātre pratipattiśca pātre cāpratipādanam || 54 ||
[Analyze grammar]

trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha |
kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ || 55 ||
[Analyze grammar]

trividhāḥ puruṣā rājannuttamādhamamadhyamāḥ |
niyojayedyathāvattāṃstrividheṣveva karmasu || 56 ||
[Analyze grammar]

traya evādhanā rājanbhāryā dāsastathā sutaḥ |
yatte samadhigacchanti yasya te tasya taddhanam || 57 ||
[Analyze grammar]

catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt |
alpaprajñaiḥ saha mantraṃ na kuryānna dīrghasūtrairalasaiścāraṇaiśca || 58 ||
[Analyze grammar]

catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme |
vṛddho jñātiravasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā || 59 ||
[Analyze grammar]

catvāryāha mahārāja sadyaskāni bṛhaspatiḥ |
pṛcchate tridaśendrāya tānīmāni nibodha me || 60 ||
[Analyze grammar]

devatānāṃ ca saṃkalpamanubhāvaṃ ca dhīmatām |
vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām || 61 ||
[Analyze grammar]

pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ |
pitā mātāgnirātmā ca guruśca bharatarṣabha || 62 ||
[Analyze grammar]

pañcaiva pūjayaṃlloke yaśaḥ prāpnoti kevalam |
devānpitṝnmanuṣyāṃśca bhikṣūnatithipañcamān || 63 ||
[Analyze grammar]

pañca tvānugamiṣyanti yatra yatra gamiṣyasi |
mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ || 64 ||
[Analyze grammar]

pañcendriyasya martyasya chidraṃ cedekamindriyam |
tato'sya sravati prajñā dṛteḥ pādādivodakam || 65 ||
[Analyze grammar]

ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtimicchatā |
nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā || 66 ||
[Analyze grammar]

ṣaḍimānpuruṣo jahyādbhinnāṃ nāvamivārṇave |
apravaktāramācāryamanadhīyānamṛtvijam || 67 ||
[Analyze grammar]

arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm |
grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam || 68 ||
[Analyze grammar]

ṣaḍeva tu guṇāḥ puṃsā na hātavyāḥ kadācana |
satyaṃ dānamanālasyamanasūyā kṣamā dhṛtiḥ || 69 ||
[Analyze grammar]

ṣaṇṇāmātmani nityānāmaiśvaryaṃ yo'dhigacchati |
na sa pāpaiḥ kuto'narthairyujyate vijitendriyaḥ || 70 ||
[Analyze grammar]

ṣaḍime ṣaṭsu jīvanti saptamo nopalabhyate |
corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ || 71 ||
[Analyze grammar]

pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ |
rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ || 72 ||
[Analyze grammar]

sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ |
prāyaśo yairvinaśyanti kṛtamūlāśca pārthivāḥ || 73 ||
[Analyze grammar]

striyo'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam |
mahacca daṇḍapāruṣyamarthadūṣaṇameva ca || 74 ||
[Analyze grammar]

aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ |
brāhmaṇānprathamaṃ dveṣṭi brāhmaṇaiśca virudhyate || 75 ||
[Analyze grammar]

brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati |
ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati || 76 ||
[Analyze grammar]

naitānsmarati kṛtyeṣu yācitaścābhyasūyati |
etāndoṣānnaraḥ prājño buddhyā buddhvā vivarjayet || 77 ||
[Analyze grammar]

aṣṭāvimāni harṣasya navanītāni bhārata |
vartamānāni dṛśyante tānyeva susukhānyapi || 78 ||
[Analyze grammar]

samāgamaśca sakhibhirmahāṃścaiva dhanāgamaḥ |
putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune || 79 ||
[Analyze grammar]

samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ |
abhipretasya lābhaśca pūjā ca janasaṃsadi || 80 ||
[Analyze grammar]

navadvāramidaṃ veśma tristhūṇaṃ pañcasākṣikam |
kṣetrajñādhiṣṭhitaṃ vidvānyo veda sa paraḥ kaviḥ || 81 ||
[Analyze grammar]

daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān |
mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ || 82 ||
[Analyze grammar]

tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa |
tasmādeteṣu bhāveṣu na prasajjeta paṇḍitaḥ || 83 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
putrārthamasurendreṇa gītaṃ caiva sudhanvanā || 84 ||
[Analyze grammar]

yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca |
viśeṣavicchrutavānkṣiprakārī taṃ sarvalokaḥ kurute pramāṇam || 85 ||
[Analyze grammar]

jānāti viśvāsayituṃ manuṣyānvijñātadoṣeṣu dadhāti daṇḍam |
jānāti mātrāṃ ca tathā kṣamāṃ ca taṃ tādṛśaṃ śrīrjuṣate samagrā || 86 ||
[Analyze grammar]

sudurbalaṃ nāvajānāti kaṃcidyukto ripuṃ sevate buddhipūrvam |
na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ || 87 ||
[Analyze grammar]

prāpyāpadaṃ na vyathate kadācidudyogamanvicchati cāpramattaḥ |
duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ || 88 ||
[Analyze grammar]

anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam |
dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva || 89 ||
[Analyze grammar]

na saṃrambheṇārabhate'rthavargamākāritaḥ śaṃsati tathyameva |
na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ || 90 ||
[Analyze grammar]

na yo'bhyasūyatyanukampate ca na durbalaḥ prātibhāvyaṃ karoti |
nātyāha kiṃcitkṣamate vivādaṃ sarvatra tādṛglabhate praśaṃsām || 91 ||
[Analyze grammar]

yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate'nyān |
na mūrcchitaḥ kaṭukānyāha kiṃcitpriyaṃ sadā taṃ kurute jano'pi || 92 ||
[Analyze grammar]

na vairamuddīpayati praśāntaṃ na darpamārohati nāstameti |
na durgato'smīti karoti manyuṃ tamāryaśīlaṃ paramāhuragryam || 93 ||
[Analyze grammar]

na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ |
dattvā na paścātkurute'nutāpaṃ na katthate satpuruṣāryaśīlaḥ || 94 ||
[Analyze grammar]

deśācārānsamayāñjātidharmānbubhūṣate yastu parāvarajñaḥ |
sa tatra tatrādhigataḥ sadaiva mahājanasyādhipatyaṃ karoti || 95 ||
[Analyze grammar]

dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam |
mattonmattairdurjanaiścāpi vādaṃ yaḥ prajñāvānvarjayetsa pradhānaḥ || 96 ||
[Analyze grammar]

damaṃ śaucaṃ daivataṃ maṅgalāni prāyaścittaṃ vividhāṃllokavādān |
etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti || 97 ||
[Analyze grammar]

samairvivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca |
guṇairviśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ || 98 ||
[Analyze grammar]

mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā |
dadātyamitreṣvapi yācitaḥ saṃstamātmavantaṃ prajahatyanarthāḥ || 99 ||
[Analyze grammar]

cikīrṣitaṃ viprakṛtaṃ ca yasya nānye janāḥ karma jānanti kiṃcit |
mantre gupte samyaganuṣṭhite ca svalpo nāsya vyathate kaścidarthaḥ || 100 ||
[Analyze grammar]

yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdurdānakṛcchuddhabhāvaḥ |
atīva saṃjñāyate jñātimadhye mahāmaṇirjātya iva prasannaḥ || 101 ||
[Analyze grammar]

ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gururbhavatyuta |
anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate || 102 ||
[Analyze grammar]

vane jātāḥ śāpadagdhasya rājñaḥ pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ |
tvayaiva bālā vardhitāḥ śikṣitāśca tavādeśaṃ pālayantyāmbikeya || 103 ||
[Analyze grammar]

pradāyaiṣāmucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ |
na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: