Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
anujñātaḥ pāṇḍavena prayayau saṃjayastadā |
śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ || 1 ||
[Analyze grammar]

saṃprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha |
antaḥpuramupasthāya dvāḥsthaṃ vacanamabravīt || 2 ||
[Analyze grammar]

ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha upāgataṃ pāṇḍavānāṃ sakāśāt |
jāgarti cedabhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya || 3 ||
[Analyze grammar]

dvāḥstha uvāca |
saṃjayo'yaṃ bhūmipate namaste didṛkṣayā dvāramupāgataste |
prāpto dūtaḥ pāṇḍavānāṃ sakāśātpraśādhi rājankimayaṃ karotu || 4 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ācakṣva māṃ sukhinaṃ kālyamasmai praveśyatāṃ svāgataṃ saṃjayāya |
na cāhametasya bhavāmyakālyaḥ sa me kasmāddvāri tiṣṭheta kṣattaḥ || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ praviśyānumate nṛpasya mahadveśma prājñaśūrāryaguptam |
siṃhāsanasthaṃ pārthivamāsasāda vaicitravīryaṃ prāñjaliḥ sūtaputraḥ || 6 ||
[Analyze grammar]

saṃjaya uvāca |
saṃjayo'haṃ bhūmipate namaste prāpto'smi gatvā naradeva pāṇḍavān |
abhivādya tvāṃ pāṇḍuputro manasvī yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat || 7 ||
[Analyze grammar]

sa te putrānpṛcchati prīyamāṇaḥ kaccitputraiḥ prīyase naptṛbhiśca |
tathā suhṛdbhiḥ sacivaiśca rājanye cāpi tvāmupajīvanti taiśca || 8 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
abhyetya tvāṃ tāta vadāmi saṃjaya ajātaśatruṃ ca sukhena pārtham |
kaccitsa rājā kuśalī saputraḥ sahāmātyaḥ sānujaḥ kauravāṇām || 9 ||
[Analyze grammar]

saṃjaya uvāca |
sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te'gre mano'bhūt |
nirṇiktadharmārthakaro manasvī bahuśruto dṛṣṭimāñśīlavāṃśca || 10 ||
[Analyze grammar]

paraṃ dharmātpāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato'sya |
sukhapriye dharmahīne na pārtho'nurudhyate bhārata tasya viddhi || 11 ||
[Analyze grammar]

paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā |
imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya manye paraṃ karma daivaṃ manuṣyāt || 12 ||
[Analyze grammar]

imaṃ ca dṛṣṭvā tava karmadoṣaṃ pādodarkaṃ ghoramavarṇarūpam |
yāvannaraḥ kāmayate'tikālyaṃ tāvannaro'yaṃ labhate praśaṃsām || 13 ||
[Analyze grammar]

ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām |
virocate'hāryavṛttena dhīro yudhiṣṭhirastvayi pāpaṃ visṛjya || 14 ||
[Analyze grammar]

aṅgātmanaḥ karma nibodha rājandharmārthayuktādāryavṛttādapetam |
upakrośaṃ ceha gato'si rājannoheśca pāpaṃ prasajedamutra || 15 ||
[Analyze grammar]

sa tvamarthaṃ saṃśayitaṃ vinā tairāśaṃsase putravaśānugo'dya |
adharmaśabdaśca mahānpṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya || 16 ||
[Analyze grammar]

hīnaprajño dauṣkuleyo nṛśaṃso dīrghavairī kṣatravidyāsvadhīraḥ |
evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhavedaśiṣṭaḥ || 17 ||
[Analyze grammar]

kule jāto dharmavānyo yaśasvī bahuśrutaḥ sukhajīvī yatātmā |
dharmārthayorgrathitayorbibharti nānyatra diṣṭasya vaśādupaiti || 18 ||
[Analyze grammar]

kathaṃ hi mantrāgryadharo manīṣī dharmārthayorāpadi saṃpraṇetā |
evaṃyuktaḥ sarvamantrairahīno anānṛśaṃsyaṃ karma kuryādamūḍhaḥ || 19 ||
[Analyze grammar]

tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ |
teṣāmayaṃ balavānniścayaśca kurukṣayārthe nirayo vyapādi || 20 ||
[Analyze grammar]

akālikaṃ kuravo nābhaviṣyanpāpena cetpāpamajātaśatruḥ |
icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke'bhaviṣyat || 21 ||
[Analyze grammar]

kimanyatra viṣayādīśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa |
atyakrāmatsa tathā saṃmataḥ syānna saṃśayo nāsti manuṣyakāraḥ || 22 ||
[Analyze grammar]

etānguṇānkarmakṛtānavekṣya bhāvābhāvau vartamānāvanityau |
balirhi rājā pāramavindamāno nānyatkālātkāraṇaṃ tatra mene || 23 ||
[Analyze grammar]

cakṣuḥ śrotre nāsikā tvakca jihvā jñānasyaitānyāyatanāni jantoḥ |
tāni prītānyeva tṛṣṇākṣayānte tānyavyatho duḥkhahīnaḥ praṇudyāt || 24 ||
[Analyze grammar]

na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat |
mātuḥ pituḥ karmaṇābhiprasūtaḥ saṃvardhate vidhivadbhojanena || 25 ||
[Analyze grammar]

priyāpriye sukhaduḥkhe ca rājannindāpraśaṃse ca bhajeta enam |
parastvenaṃ garhayate'parādhe praśaṃsate sādhuvṛttaṃ tameva || 26 ||
[Analyze grammar]

sa tvā garhe bhāratānāṃ virodhādanto nūnaṃ bhavitāyaṃ prajānām |
no cedidaṃ tava karmāparādhātkurūndahetkṛṣṇavartmeva kakṣam || 27 ||
[Analyze grammar]

tvamevaiko jātaputreṣu rājanvaśaṃ gantā sarvaloke narendra |
kāmātmanāṃ ślāghase dyūtakāle nānyacchamātpaśya vipākamasya || 28 ||
[Analyze grammar]

anāptānāṃ pragrahāttvaṃ narendra tathāptānāṃ nigrahāccaiva rājan |
bhūmiṃ sphītāṃ durbalatvādanantāṃ na śaktastvaṃ rakṣituṃ kauraveya || 29 ||
[Analyze grammar]

anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha |
prātaḥ śrotāraḥ kuravaḥ sabhāyāmajātaśatrorvacanaṃ sametāḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: