Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
asaṃśayaṃ saṃjaya satyametaddharmo varaḥ karmaṇāṃ yattvamāttha |
jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi || 1 ||
[Analyze grammar]

yatrādharmo dharmarūpāṇi bibhraddharmaḥ kṛtsno dṛśyate'dharmarūpaḥ |
tathā dharmo dhārayandharmarūpaṃ vidvāṃsastaṃ saṃprapaśyanti buddhyā || 2 ||
[Analyze grammar]

evametāvāpadi liṅgametaddharmādharmau vṛttinityau bhajetām |
ādyaṃ liṅgaṃ yasya tasya pramāṇamāpaddharmaṃ saṃjaya taṃ nibodha || 3 ||
[Analyze grammar]

luptāyāṃ tu prakṛtau yena karma niṣpādayettatparīpsedvihīnaḥ |
prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau || 4 ||
[Analyze grammar]

avilopamicchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yadvidhātrā |
āpadyathākarmasu vartamānānvikarmasthānsaṃjaya garhayeta || 5 ||
[Analyze grammar]

manīṣiṇāṃ tattvavicchedanāya vidhīyate satsu vṛttiḥ sadaiva |
abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ || 6 ||
[Analyze grammar]

tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare'nye |
prajñaiṣiṇo ye ca hi karma cakrurnāstyantato nāsti nāstīti manye || 7 ||
[Analyze grammar]

yatkiṃcidetadvittamasyāṃ pṛthivyāṃ yaddevānāṃ tridaśānāṃ paratra |
prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat || 8 ||
[Analyze grammar]

dharmeśvaraḥ kuśalo nītimāṃścāpyupāsitā brāhmaṇānāṃ manīṣī |
nānāvidhāṃścaiva mahābalāṃśca rājanyabhojānanuśāsti kṛṣṇaḥ || 9 ||
[Analyze grammar]

yadi hyahaṃ visṛjansyāmagarhyo yudhyamāno yadi jahyāṃ svadharmam |
mahāyaśāḥ keśavastadbravītu vāsudevastūbhayorarthakāmaḥ || 10 ||
[Analyze grammar]

śaineyā hi caitrakāścāndhakāśca vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāśca |
upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūnsuhṛdo nandayanti || 11 ||
[Analyze grammar]

vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ |
manasvinaḥ satyaparākramāśca mahābalā yādavā bhogavantaḥ || 12 ||
[Analyze grammar]

kāśyo babhruḥ śriyamuttamāṃ gato labdhvā kṛṣṇaṃ bhrātaramīśitāram |
yasmai kāmānvarṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ || 13 ||
[Analyze grammar]

īdṛśo'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam |
priyaśca naḥ sādhutamaśca kṛṣṇo nātikrame vacanaṃ keśavasya || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 28

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: