Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
rājñastu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ |
upaplavyaṃ yayau draṣṭuṃ pāṇḍavānamitaujasaḥ || 1 ||
[Analyze grammar]

sa tu rājānamāsādya dharmātmānaṃ yudhiṣṭhiram |
praṇipatya tataḥ pūrvaṃ sūtaputro'bhyabhāṣata || 2 ||
[Analyze grammar]

gāvalgaṇiḥ saṃjayaḥ sūtasūnurajātaśatrumavadatpratītaḥ |
diṣṭyā rājaṃstvāmarogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam || 3 ||
[Analyze grammar]

anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī |
kaccidbhīmaḥ kuśalī pāṇḍavāgryo dhanaṃjayastau ca mādrītanūjau || 4 ||
[Analyze grammar]

kaccitkṛṣṇā draupadī rājaputrī satyavratā vīrapatnī saputrā |
manasvinī yatra ca vāñchasi tvamiṣṭānkāmānbhārata svastikāmaḥ || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta |
anāmayaṃ pratijāne tavāhaṃ sahānujaiḥ kuśalī cāsmi vidvan || 6 ||
[Analyze grammar]

cirādidaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta |
manye sākṣāddṛṣṭamahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt || 7 ||
[Analyze grammar]

pitāmaho naḥ sthaviro manasvī mahāprājñaḥ sarvadharmopapannaḥ |
sa kauravyaḥ kuśalī tāta bhīṣmo yathāpūrvaṃ vṛttirapyasya kaccit || 8 ||
[Analyze grammar]

kaccidrājā dhṛtarāṣṭraḥ saputro vaicitravīryaḥ kuśalī mahātmā |
mahārājo bāhlikaḥ prātipeyaḥ kaccidvidvānkuśalī sūtaputra || 9 ||
[Analyze grammar]

sa somadattaḥ kuśalī tāta kaccidbhūriśravāḥ satyasaṃdhaḥ śalaśca |
droṇaḥ saputraśca kṛpaśca vipro maheṣvāsāḥ kaccidete'pyarogāḥ || 10 ||
[Analyze grammar]

mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām |
kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccidete'pyarogāḥ || 11 ||
[Analyze grammar]

sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ |
yeṣāṃ rāṣṭre nivasati darśanīyo maheṣvāsaḥ śīlavāndroṇaputraḥ || 12 ||
[Analyze grammar]

vaiśyāputraḥ kuśalī tāta kaccinmahāprājño rājaputro yuyutsuḥ |
karṇo'mātyaḥ kuśalī tāta kaccitsuyodhano yasya mando vidheyaḥ || 13 ||
[Analyze grammar]

striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta |
vadhvaḥ putrā bhāgineyā bhaginyo dauhitrā vā kaccidapyavyalīkāḥ || 14 ||
[Analyze grammar]

kaccidrājā brāhmaṇānāṃ yathāvatpravartate pūrvavattāta vṛttim |
kacciddāyānmāmakāndhārtarāṣṭro dvijātīnāṃ saṃjaya nopahanti || 15 ||
[Analyze grammar]

kaccidrājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramānvai |
kaccinna hetoriva vartmabhūta upekṣate teṣu sa nyūnavṛttim || 16 ||
[Analyze grammar]

etajjyotiruttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā |
te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām || 17 ||
[Analyze grammar]

kaccidrājā dhṛtarāṣṭraḥ saputro bubhūṣate vṛttimamātyavarge |
kaccinna bhedena jijīviṣanti suhṛdrūpā durhṛdaścaikamitrāḥ || 18 ||
[Analyze grammar]

kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva |
kacciddṛṣṭvā dasyusaṃghānsametānsmaranti pārthasya yudhāṃ praṇetuḥ || 19 ||
[Analyze grammar]

maurvībhujāgraprahitānsma tāta dodhūyamānena dhanurdhareṇa |
gāṇḍīvamuktānstanayitnughoṣānajihmagānkaccidanusmaranti || 20 ||
[Analyze grammar]

na hyapaśyaṃ kaṃcidahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikamarjunena |
yasyaikaṣaṣṭirniśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ || 21 ||
[Analyze grammar]

gadāpāṇirbhīmasenastarasvī pravepayañśatrusaṃghānanīke |
nāgaḥ prabhinna iva naḍvalāsu caṅkramyate kaccidenaṃ smaranti || 22 ||
[Analyze grammar]

mādrīputraḥ sahadevaḥ kaliṅgānsamāgatānajayaddantakūre |
vāmenāsyandakṣiṇenaiva yo vai mahābalaṃ kaccidenaṃ smaranti || 23 ||
[Analyze grammar]

udyannayaṃ nakulaḥ preṣito vai gāvalgaṇe saṃjaya paśyataste |
diśaṃ pratīcīṃ vaśamānayanme mādrīsutaṃ kaccidenaṃ smaranti || 24 ||
[Analyze grammar]

abhyābhavo dvaitavane ya āsīddurmantrite ghoṣayātrāgatānām |
yatra mandāñśatruvaśaṃ prayātānamocayadbhīmaseno jayaśca || 25 ||
[Analyze grammar]

ahaṃ paścādarjunamabhyarakṣaṃ mādrīputrau bhīmasenaśca cakre |
gāṇḍīvabhṛcchatrusaṃghānudasya svastyāgamatkaccidenaṃ smaranti || 26 ||
[Analyze grammar]

na karmaṇā sādhunaikena nūnaṃ kartuṃ śakyaṃ bhavatīha saṃjaya |
sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: