Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhaspatiruvāca |
tvamagne sarvadevānāṃ mukhaṃ tvamasi havyavāṭ |
tvamantaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat || 1 ||
[Analyze grammar]

tvāmāhurekaṃ kavayastvāmāhustrividhaṃ punaḥ |
tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana || 2 ||
[Analyze grammar]

kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim |
gacchanti saha patnībhiḥ sutairapi ca śāśvatīm || 3 ||
[Analyze grammar]

tvamevāgne havyavāhastvameva paramaṃ haviḥ |
yajanti satraistvāmeva yajñaiśca paramādhvare || 4 ||
[Analyze grammar]

sṛṣṭvā lokāṃstrīnimānhavyavāha prāpte kāle pacasi punaḥ samiddhaḥ |
sarvasyāsya bhuvanasya prasūtistvamevāgne bhavasi punaḥ pratiṣṭhā || 5 ||
[Analyze grammar]

tvāmagne jaladānāhurvidyutaśca tvameva hi |
dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ || 6 ||
[Analyze grammar]

tvayyāpo nihitāḥ sarvāstvayi sarvamidaṃ jagat |
na te'styaviditaṃ kiṃcittriṣu lokeṣu pāvaka || 7 ||
[Analyze grammar]

svayoniṃ bhajate sarvo viśasvāpo'viśaṅkitaḥ |
ahaṃ tvāṃ vardhayiṣyāmi brāhmairmantraiḥ sanātanaiḥ || 8 ||
[Analyze grammar]

śalya uvāca |
evaṃ stuto havyavāho bhagavānkaviruttamaḥ |
bṛhaspatimathovāca prītimānvākyamuttamam |
darśayiṣyāmi te śakraṃ satyametadbravīmi te || 9 ||
[Analyze grammar]

praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ |
ājagāma sarastacca gūḍho yatra śatakratuḥ || 10 ||
[Analyze grammar]

atha tatrāpi padmāni vicinvanbharatarṣabha |
anvapaśyatsa devendraṃ bisamadhyagataṃ sthitam || 11 ||
[Analyze grammar]

āgatya ca tatastūrṇaṃ tamācaṣṭa bṛhaspateḥ |
aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum || 12 ||
[Analyze grammar]

gatvā devarṣigandharvaiḥ sahito'tha bṛhaspatiḥ |
purāṇaiḥ karmabhirdevaṃ tuṣṭāva balasūdanam || 13 ||
[Analyze grammar]

mahāsuro hataḥ śakra namucirdāruṇastvayā |
śambaraśca balaścaiva tathobhau ghoravikramau || 14 ||
[Analyze grammar]

śatakrato vivardhasva sarvāñśatrūnniṣūdaya |
uttiṣṭha vajrinsaṃpaśya devarṣīṃśca samāgatān || 15 ||
[Analyze grammar]

mahendra dānavānhatvā lokāstrātāstvayā vibho |
apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam |
tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate || 16 ||
[Analyze grammar]

tvaṃ sarvabhūteṣu vareṇya īḍyastvayā samaṃ vidyate neha bhūtam |
tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha || 17 ||
[Analyze grammar]

pāhi devānsalokāṃśca mahendra balamāpnuhi |
evaṃ saṃstūyamānaśca so'vardhata śanaiḥ śanaiḥ || 18 ||
[Analyze grammar]

svaṃ caiva vapurāsthāya babhūva sa balānvitaḥ |
abravīcca guruṃ devo bṛhaspatimupasthitam || 19 ||
[Analyze grammar]

kiṃ kāryamavaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ |
vṛtraśca sumahākāyo grastuṃ lokāniyeṣa yaḥ || 20 ||
[Analyze grammar]

bṛhaspatiruvāca |
mānuṣo nahuṣo rājā devarṣigaṇatejasā |
devarājyamanuprāptaḥ sarvānno bādhate bhṛśam || 21 ||
[Analyze grammar]

indra uvāca |
kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham |
tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate || 22 ||
[Analyze grammar]

bṛhaspatiruvāca |
devā bhītāḥ śakramakāmayanta tvayā tyaktaṃ mahadaindraṃ padaṃ tat |
tadā devāḥ pitaro'tharṣayaśca gandharvasaṃghāśca sametya sarve || 23 ||
[Analyze grammar]

gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā |
tānabravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca || 24 ||
[Analyze grammar]

evamuktairvardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ |
trailokye ca prāpya rājyaṃ tapasvinaḥ kṛtvā vāhānyāti lokāndurātmā || 25 ||
[Analyze grammar]

tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyernahuṣaṃ vai kadācit |
devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti || 26 ||
[Analyze grammar]

śalya uvāca |
evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ |
vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma || 27 ||
[Analyze grammar]

te vai samāgamya mahendramūcurdiṣṭyā tvāṣṭro nihataścaiva vṛtraḥ |
diṣṭyā ca tvāṃ kuśalinamakṣataṃ ca paśyāmo vai nihatāriṃ ca śakra || 28 ||
[Analyze grammar]

sa tānyathāvatpratibhāṣya śakraḥ saṃcodayannahuṣasyāntareṇa |
rājā devānāṃ nahuṣo ghorarūpastatra sāhyaṃ dīyatāṃ me bhavadbhiḥ || 29 ||
[Analyze grammar]

te cābruvannahuṣo ghorarūpo dṛṣṭīviṣastasya bibhīma deva |
tvaṃ cedrājannahuṣaṃ parājayestadvai vayaṃ bhāgamarhāma śakra || 30 ||
[Analyze grammar]

indro'bravīdbhavatu bhavānapāṃ patiryamaḥ kuberaśca mahābhiṣekam |
saṃprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim || 31 ||
[Analyze grammar]

tataḥ śakraṃ jvalano'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye |
tamāha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau || 32 ||
[Analyze grammar]

evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ |
kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā || 33 ||
[Analyze grammar]

vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpyapāṃ tathā |
ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: