Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śalya uvāca |
evamuktaḥ sa bhagavāñśacyā punarathābravīt |
vikramasya na kālo'yaṃ nahuṣo balavattaraḥ || 1 ||
[Analyze grammar]

vivardhitaśca ṛṣibhirhavyaiḥ kavyaiśca bhāmini |
nītimatra vidhāsyāmi devi tāṃ kartumarhasi || 2 ||
[Analyze grammar]

guhyaṃ caitattvayā kāryaṃ nākhyātavyaṃ śubhe kvacit |
gatvā nahuṣamekānte bravīhi tanumadhyame || 3 ||
[Analyze grammar]

ṛṣiyānena divyena māmupaihi jagatpate |
evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada || 4 ||
[Analyze grammar]

ityuktā devarājena patnī sā kamalekṣaṇā |
evamastvityathoktvā tu jagāma nahuṣaṃ prati || 5 ||
[Analyze grammar]

nahuṣastāṃ tato dṛṣṭvā vismito vākyamabravīt |
svāgataṃ te varārohe kiṃ karomi śucismite || 6 ||
[Analyze grammar]

bhaktaṃ māṃ bhaja kalyāṇi kimicchasi manasvini |
tava kalyāṇi yatkāryaṃ tatkariṣye sumadhyame || 7 ||
[Analyze grammar]

na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa |
satyena vai śape devi kartāsmi vacanaṃ tava || 8 ||
[Analyze grammar]

indrāṇyuvāca |
yo me tvayā kṛtaḥ kālastamākāṅkṣe jagatpate |
tatastvameva bhartā me bhaviṣyasi surādhipa || 9 ||
[Analyze grammar]

kāryaṃ ca hṛdi me yattaddevarājāvadhāraya |
vakṣyāmi yadi me rājanpriyametatkariṣyasi |
vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava || 10 ||
[Analyze grammar]

indrasya vājino vāhā hastino'tha rathāstathā |
icchāmyahamihāpūrvaṃ vāhanaṃ te surādhipa |
yanna viṣṇorna rudrasya nāsurāṇāṃ na rakṣasām || 11 ||
[Analyze grammar]

vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho |
sarve śibikayā rājannetaddhi mama rocate || 12 ||
[Analyze grammar]

nāsureṣu na deveṣu tulyo bhavitumarhasi |
sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt |
na te pramukhataḥ sthātuṃ kaścidicchati vīryavān || 13 ||
[Analyze grammar]

śalya uvāca |
evamuktastu nahuṣaḥ prāhṛṣyata tadā kila |
uvāca vacanaṃ cāpi surendrastāmaninditām || 14 ||
[Analyze grammar]

apūrvaṃ vāhanamidaṃ tvayoktaṃ varavarṇini |
dṛḍhaṃ me rucitaṃ devi tvadvaśo'smi varānane || 15 ||
[Analyze grammar]

na hyalpavīryo bhavati yo vāhānkurute munīn |
ahaṃ tapasvī balavānbhūtabhavyabhavatprabhuḥ || 16 ||
[Analyze grammar]

mayi kruddhe jaganna syānmayi sarvaṃ pratiṣṭhitam |
devadānavagandharvāḥ kiṃnaroragarākṣasāḥ || 17 ||
[Analyze grammar]

na me kruddhasya paryāptāḥ sarve lokāḥ śucismite |
cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmyaham || 18 ||
[Analyze grammar]

tasmātte vacanaṃ devi kariṣyāmi na saṃśayaḥ |
saptarṣayo māṃ vakṣyanti sarve brahmarṣayastathā |
paśya māhātmyamasmākamṛddhiṃ ca varavarṇini || 19 ||
[Analyze grammar]

evamuktvā tu tāṃ devīṃ visṛjya ca varānanām |
vimāne yojayitvā sa ṛṣīnniyamamāsthitān || 20 ||
[Analyze grammar]

abrahmaṇyo balopeto matto varamadena ca |
kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tānṛṣīn || 21 ||
[Analyze grammar]

nahuṣeṇa visṛṣṭā ca bṛhaspatimuvāca sā |
samayo'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ |
śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām || 22 ||
[Analyze grammar]

bāḍhamityeva bhagavānbṛhaspatiruvāca tām |
na bhetavyaṃ tvayā devi nahuṣādduṣṭacetasaḥ || 23 ||
[Analyze grammar]

na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ |
adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe || 24 ||
[Analyze grammar]

iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ |
śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadramastu te || 25 ||
[Analyze grammar]

tataḥ prajvālya vidhivajjuhāva paramaṃ haviḥ |
bṛhaspatirmahātejā devarājopalabdhaye || 26 ||
[Analyze grammar]

tasmācca bhagavāndevaḥ svayameva hutāśanaḥ |
strīveṣamadbhutaṃ kṛtvā sahasāntaradhīyata || 27 ||
[Analyze grammar]

sa diśaḥ pradiśaścaiva parvatāṃśca vanāni ca |
pṛthivīṃ cāntarikṣaṃ ca vicīyātimanogatiḥ |
nimeṣāntaramātreṇa bṛhaspatimupāgamat || 28 ||
[Analyze grammar]

agniruvāca |
bṛhaspate na paśyāmi devarājamahaṃ kvacit |
āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmyaham |
na me tatra gatirbrahmankimanyatkaravāṇi te || 29 ||
[Analyze grammar]

śalya uvāca |
tamabravīddevagururapo viśa mahādyute || 30 ||
[Analyze grammar]

agniruvāca |
nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me'tra bhaviṣyati |
śaraṇaṃ tvāṃ prapanno'smi svasti te'stu mahādyute || 31 ||
[Analyze grammar]

adbhyo'gnirbrahmataḥ kṣatramaśmano lohamutthitam |
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: