Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śalya uvāca |
athaināṃ rupiṇīṃ sādhvīmupātiṣṭhadupaśrutiḥ |
tāṃ vayorūpasaṃpannāṃ dṛṣṭvā devīmupasthitām || 1 ||
[Analyze grammar]

indrāṇī saṃprahṛṣṭā sā saṃpūjyaināmapṛcchata |
icchāmi tvāmahaṃ jñātuṃ kā tvaṃ brūhi varānane || 2 ||
[Analyze grammar]

upaśrutiruvāca |
upaśrutirahaṃ devi tavāntikamupāgatā |
darśanaṃ caiva saṃprāptā tava satyena toṣitā || 3 ||
[Analyze grammar]

pativratāsi yuktā ca yamena niyamena ca |
darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam |
kṣipramanvehi bhadraṃ te drakṣyase surasattamam || 4 ||
[Analyze grammar]

śalya uvāca |
tatastāṃ prasthitāṃ devīmindrāṇī sā samanvagāt |
devāraṇyānyatikramya parvatāṃśca bahūṃstataḥ |
himavantamatikramya uttaraṃ pārśvamāgamat || 5 ||
[Analyze grammar]

samudraṃ ca samāsādya bahuyojanavistṛtam |
āsasāda mahādvīpaṃ nānādrumalatāvṛtam || 6 ||
[Analyze grammar]

tatrāpaśyatsaro divyaṃ nānāśakunibhirvṛtam |
śatayojanavistīrṇaṃ tāvadevāyataṃ śubham || 7 ||
[Analyze grammar]

tatra divyāni padmāni pañcavarṇāni bhārata |
ṣaṭpadairupagītāni praphullāni sahasraśaḥ || 8 ||
[Analyze grammar]

padmasya bhittvā nālaṃ ca viveśa sahitā tayā |
bisatantupraviṣṭaṃ ca tatrāpaśyacchatakratum || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum |
sūkṣmarūpadharā devī babhūvopaśrutiśca sā || 10 ||
[Analyze grammar]

indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ |
stūyamānastato devaḥ śacīmāha puraṃdaraḥ || 11 ||
[Analyze grammar]

kimarthamasi saṃprāptā vijñātaśca kathaṃ tvaham |
tataḥ sā kathayāmāsa nahuṣasya viceṣṭitam || 12 ||
[Analyze grammar]

indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ |
darpāviṣṭaśca duṣṭātmā māmuvāca śatakrato |
upatiṣṭha māmiti krūraḥ kālaṃ ca kṛtavānmama || 13 ||
[Analyze grammar]

yadi na trāsyasi vibho kariṣyati sa māṃ vaśe |
etena cāhaṃ saṃtaptā prāptā śakra tavāntikam |
jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam || 14 ||
[Analyze grammar]

prakāśayasva cātmānaṃ daityadānavasūdana |
tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: