Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śalya uvāca |
kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ |
abruvandevarājānaṃ nahuṣaṃ ghoradarśanam || 1 ||
[Analyze grammar]

devarāja jahi krodhaṃ tvayi kruddhe jagadvibho |
trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam || 2 ||
[Analyze grammar]

jahi krodhamimaṃ sādho na krudhyanti bhavadvidhāḥ |
parasya patnī sā devī prasīdasva sureśvara || 3 ||
[Analyze grammar]

nivartaya manaḥ pāpātparadārābhimarśanāt |
devarājo'si bhadraṃ te prajā dharmeṇa pālaya || 4 ||
[Analyze grammar]

evamukto na jagrāha tadvacaḥ kāmamohitaḥ |
atha devānuvācedamindraṃ prati surādhipaḥ || 5 ||
[Analyze grammar]

ahalyā dharṣitā pūrvamṛṣipatnī yaśasvinī |
jīvato bharturindreṇa sa vaḥ kiṃ na nivāritaḥ || 6 ||
[Analyze grammar]

bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā |
vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ || 7 ||
[Analyze grammar]

upatiṣṭhatu māṃ devī etadasyā hitaṃ param |
yuṣmākaṃ ca sadā devāḥ śivamevaṃ bhaviṣyati || 8 ||
[Analyze grammar]

devā ūcuḥ |
indrāṇīmānayiṣyāmo yathecchasi divaspate |
jahi krodhamimaṃ vīra prīto bhava sureśvara || 9 ||
[Analyze grammar]

śalya uvāca |
ityuktvā te tadā devā ṛṣibhiḥ saha bhārata |
jagmurbṛhaspatiṃ vaktumindrāṇīṃ cāśubhaṃ vacaḥ || 10 ||
[Analyze grammar]

jānīmaḥ śaraṇaṃ prāptamindrāṇīṃ tava veśmani |
dattābhayāṃ ca viprendra tvayā devarṣisattama || 11 ||
[Analyze grammar]

te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute |
prasādayanti cendrāṇī nahuṣāya pradīyatām || 12 ||
[Analyze grammar]

indrādviśiṣṭo nahuṣo devarājo mahādyutiḥ |
vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī || 13 ||
[Analyze grammar]

evamukte tu sā devī bāṣpamutsṛjya sasvaram |
uvāca rudatī dīnā bṛhaspatimidaṃ vacaḥ || 14 ||
[Analyze grammar]

nāhamicchāmi nahuṣaṃ patimanvāsya taṃ prabhum |
śaraṇāgatāsmi te brahmaṃstrāhi māṃ mahato bhayāt || 15 ||
[Analyze grammar]

bṛhaspatiruvāca |
śaraṇāgatāṃ na tyajeyamindrāṇi mama niścitam |
dharmajñāṃ dharmaśīlāṃ ca na tyaje tvāmanindite || 16 ||
[Analyze grammar]

nākāryaṃ kartumicchāmi brāhmaṇaḥ sanviśeṣataḥ |
śrutadharmā satyaśīlo jānandharmānuśāsanam || 17 ||
[Analyze grammar]

nāhametatkariṣyāmi gacchadhvaṃ vai surottamāḥ |
asmiṃścārthe purā gītaṃ brahmaṇā śrūyatāmidam || 18 ||
[Analyze grammar]

na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle |
bhītaṃ prapannaṃ pradadāti śatrave na so'ntaraṃ labhate trāṇamicchan || 19 ||
[Analyze grammar]

moghamannaṃ vindati cāpyacetāḥ svargāllokādbhraśyati naṣṭaceṣṭaḥ |
bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ || 20 ||
[Analyze grammar]

pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro'sya kurvate |
bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram || 21 ||
[Analyze grammar]

etadevaṃ vijānanvai na dāsyāmi śacīmimām |
indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām || 22 ||
[Analyze grammar]

asyā hitaṃ bhavedyacca mama cāpi hitaṃ bhavet |
kriyatāṃ tatsuraśreṣṭhā na hi dāsyāmyahaṃ śacīm || 23 ||
[Analyze grammar]

śalya uvāca |
atha devāstamevāhurgurumaṅgirasāṃ varam |
kathaṃ sunītaṃ tu bhavenmantrayasva bṛhaspate || 24 ||
[Analyze grammar]

bṛhaspatiruvāca |
nahuṣaṃ yācatāṃ devī kiṃcitkālāntaraṃ śubhā |
indrāṇīhitametaddhi tathāsmākaṃ bhaviṣyati || 25 ||
[Analyze grammar]

bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati |
darpito balavāṃścāpi nahuṣo varasaṃśrayāt || 26 ||
[Analyze grammar]

śalya uvāca |
tatastena tathokte tu prītā devāstamabruvan |
brahmansādhvidamuktaṃ te hitaṃ sarvadivaukasām |
evametaddvijaśreṣṭha devī ceyaṃ prasādyatām || 27 ||
[Analyze grammar]

tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ |
ūcurvacanamavyagrā lokānāṃ hitakāmyayā || 28 ||
[Analyze grammar]

tvayā jagadidaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam |
ekapatnyasi satyā ca gacchasva nahuṣaṃ prati || 29 ||
[Analyze grammar]

kṣipraṃ tvāmabhikāmaśca vinaśiṣyati pārthivaḥ |
nahuṣo devi śakraśca suraiśvaryamavāpsyati || 30 ||
[Analyze grammar]

evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye |
abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam || 31 ||
[Analyze grammar]

dṛṣṭvā tāṃ nahuṣaścāpi vayorūpasamanvitām |
samahṛṣyata duṣṭātmā kāmopahatacetanaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: