Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śalya uvāca |
ṛṣayo'thābruvansarve devāśca tridaśeśvarāḥ |
ayaṃ vai nahuṣaḥ śrīmāndevarājye'bhiṣicyatām |
te gatvāthābruvansarve rājā no bhava pārthiva || 1 ||
[Analyze grammar]

sa tānuvāca nahuṣo devānṛṣigaṇāṃstathā |
pitṛbhiḥ sahitānrājanparīpsanhitamātmanaḥ || 2 ||
[Analyze grammar]

durbalo'haṃ na me śaktirbhavatāṃ paripālane |
balavāñjāyate rājā balaṃ śakre hi nityadā || 3 ||
[Analyze grammar]

tamabruvanpunaḥ sarve devāḥ sarṣipurogamāḥ |
asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape || 4 ||
[Analyze grammar]

parasparabhayaṃ ghoramasmākaṃ hi na saṃśayaḥ |
abhiṣicyasva rājendra bhava rājā triviṣṭape || 5 ||
[Analyze grammar]

devadānavayakṣāṇāmṛṣīṇāṃ rakṣasāṃ tathā |
pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām |
teja ādāsyase paśyanbalavāṃśca bhaviṣyasi || 6 ||
[Analyze grammar]

dharmaṃ puraskṛtya sadā sarvalokādhipo bhava |
brahmarṣīṃścāpi devāṃśca gopāyasva triviṣṭape || 7 ||
[Analyze grammar]

sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape |
dharmātmā satataṃ bhūtvā kāmātmā samapadyata || 8 ||
[Analyze grammar]

devodyāneṣu sarveṣu nandanopavaneṣu ca |
kailāse himavatpṛṣṭhe mandare śvetaparvate |
sahye mahendre malaye samudreṣu saritsu ca || 9 ||
[Analyze grammar]

apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ |
nahuṣo devarājaḥ sankrīḍanbahuvidhaṃ tadā || 10 ||
[Analyze grammar]

śṛṇvandivyā bahuvidhāḥ kathāḥ śrutimanoharāḥ |
vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram || 11 ||
[Analyze grammar]

viśvāvasurnāradaśca gandharvāpsarasāṃ gaṇāḥ |
ṛtavaḥ ṣaṭca devendraṃ mūrtimanta upasthitāḥ |
mārutaḥ surabhirvāti manojñaḥ sukhaśītalaḥ || 12 ||
[Analyze grammar]

evaṃ hi krīḍatastasya nahuṣasya mahātmanaḥ |
saṃprāptā darśanaṃ devī śakrasya mahiṣī priyā || 13 ||
[Analyze grammar]

sa tāṃ saṃdṛśya duṣṭātmā prāha sarvānsabhāsadaḥ |
indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati || 14 ||
[Analyze grammar]

ahamindro'smi devānāṃ lokānāṃ ca tatheśvaraḥ |
āgacchatu śacī mahyaṃ kṣipramadya niveśanam || 15 ||
[Analyze grammar]

tacchrutvā durmanā devī bṛhaspatimuvāca ha |
rakṣa māṃ nahuṣādbrahmaṃstavāsmi śaraṇaṃ gatā || 16 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannāṃ brahmaṃstvaṃ māṃ prabhāṣase |
devarājasya dayitāmatyantasukhabhāginīm || 17 ||
[Analyze grammar]

avaidhavyena saṃyuktāmekapatnīṃ pativratām |
uktavānasi māṃ pūrvamṛtāṃ tāṃ kuru vai giram || 18 ||
[Analyze grammar]

noktapūrvaṃ ca bhagavanmṛṣā te kiṃcidīśvara |
tasmādetadbhavetsatyaṃ tvayoktaṃ dvijasattama || 19 ||
[Analyze grammar]

bṛhaspatirathovāca indrāṇīṃ bhayamohitām |
yaduktāsi mayā devi satyaṃ tadbhavitā dhruvam || 20 ||
[Analyze grammar]

drakṣyase devarājānamindraṃ śīghramihāgatam |
na bhetavyaṃ ca nahuṣātsatyametadbravīmi te |
samānayiṣye śakreṇa nacirādbhavatīmaham || 21 ||
[Analyze grammar]

atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām |
bṛhaspateraṅgirasaścukrodha sa nṛpastadā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: