Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

baladeva uvāca |
śrutaṃ bhavadbhirgadapūrvajasya vākyaṃ yathā dharmavadarthavacca |
ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ || 1 ||
[Analyze grammar]

ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante |
pradāya cārdhaṃ dhṛtarāṣṭraputraḥ sukhī sahāsmābhiratīva modet || 2 ||
[Analyze grammar]

labdhvā hi rājyaṃ puruṣapravīrāḥ samyakpravṛtteṣu pareṣu caiva |
dhruvaṃ praśāntāḥ sukhamāviśeyusteṣāṃ praśāntiśca hitaṃ prajānām || 3 ||
[Analyze grammar]

duryodhanasyāpi mataṃ ca vettuṃ vaktuṃ ca vākyāni yudhiṣṭhirasya |
priyaṃ mama syādyadi tatra kaścidvrajecchamārthaṃ kurupāṇḍavānām || 4 ||
[Analyze grammar]

sa bhīṣmamāmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam |
droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram || 5 ||
[Analyze grammar]

sarve ca ye'nye dhṛtarāṣṭraputrā balapradhānā nigamapradhānāḥ |
sthitāśca dharmeṣu yathā svakeṣu lokapravīrāḥ śrutakālavṛddhāḥ || 6 ||
[Analyze grammar]

eteṣu sarveṣu samāgateṣu paureṣu vṛddheṣu ca saṃgateṣu |
bravītu vākyaṃ praṇipātayuktaṃ kuntīsutasyārthakaraṃ yathā syāt || 7 ||
[Analyze grammar]

sarvāsvavasthāsu ca te na kauṭyādgrasto hi so'rtho balamāśritaistaiḥ |
priyābhyupetasya yudhiṣṭhirasya dyūte pramattasya hṛtaṃ ca rājyam || 8 ||
[Analyze grammar]

nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhirhyayamapyatajjñaḥ |
gāndhārarājasya sutaṃ matākṣaṃ samāhvayeddevitumājamīḍhaḥ || 9 ||
[Analyze grammar]

durodarāstatra sahasraśo'nye yudhiṣṭhiro yānviṣaheta jetum |
utsṛjya tānsaubalameva cāyaṃ samāhvayattena jito'kṣavatyām || 10 ||
[Analyze grammar]

sa dīvyamānaḥ pratidevanena akṣeṣu nityaṃ suparāṅmukheṣu |
saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakunerna kaścit || 11 ||
[Analyze grammar]

tasmātpraṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam |
tathā hi śakyo dhṛtarāṣṭraputraḥ svārthe niyoktuṃ puruṣeṇa tena || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta |
taccāpi vākyaṃ parinindya tasya samādade vākyamidaṃ samanyuḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: