Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

virāṭa uvāca |
kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama |
pratigrahītuṃ nemāṃ tvaṃ mayā dattāmihecchasi || 1 ||
[Analyze grammar]

arjuna uvāca |
antaḥpure'hamuṣitaḥ sadā paśyansutāṃ tava |
rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvanmayi || 2 ||
[Analyze grammar]

priyo bahumataścāhaṃ nartako gītakovidaḥ |
ācāryavacca māṃ nityaṃ manyate duhitā tava || 3 ||
[Analyze grammar]

vayaḥsthayā tayā rājansaha saṃvatsaroṣitaḥ |
atiśaṅkā bhavetsthāne tava lokasya cābhibho || 4 ||
[Analyze grammar]

tasmānnimantraye tvāhaṃ duhituḥ pṛthivīpate |
śuddho jitendriyo dāntastasyāḥ śuddhiḥ kṛtā mayā || 5 ||
[Analyze grammar]

snuṣāyā duhiturvāpi putre cātmani vā punaḥ |
atra śaṅkāṃ na paśyāmi tena śuddhirbhaviṣyati || 6 ||
[Analyze grammar]

abhiṣaṅgādahaṃ bhīto mithyācārātparaṃtapa |
snuṣārthamuttarāṃ rājanpratigṛhṇāmi te sutām || 7 ||
[Analyze grammar]

svasrīyo vāsudevasya sākṣāddevaśiśuryathā |
dayitaścakrahastasya bāla evāstrakovidaḥ || 8 ||
[Analyze grammar]

abhimanyurmahābāhuḥ putro mama viśāṃ pate |
jāmātā tava yukto vai bhartā ca duhitustava || 9 ||
[Analyze grammar]

virāṭa uvāca |
upapannaṃ kuruśreṣṭhe kuntīputre dhanaṃjaye |
ya evaṃ dharmanityaśca jātajñānaśca pāṇḍavaḥ || 10 ||
[Analyze grammar]

yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram |
sarve kāmāḥ samṛddhā me saṃbandhī yasya me'rjunaḥ || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ |
anvajānātsa saṃyogaṃ samaye matsyapārthayoḥ || 12 ||
[Analyze grammar]

tato mitreṣu sarveṣu vāsudeve ca bhārata |
preṣayāmāsa kaunteyo virāṭaśca mahīpatiḥ || 13 ||
[Analyze grammar]

tatastrayodaśe varṣe nivṛtte pañca pāṇḍavāḥ |
upaplavye virāṭasya samapadyanta sarvaśaḥ || 14 ||
[Analyze grammar]

tasminvasaṃśca bībhatsurānināya janārdanam |
ānartebhyo'pi dāśārhānabhimanyuṃ ca pāṇḍavaḥ || 15 ||
[Analyze grammar]

kāśirājaśca śaibyaśca prīyamāṇau yudhiṣṭhire |
akṣauhiṇībhyāṃ sahitāvāgatau pṛthivīpate || 16 ||
[Analyze grammar]

akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ |
draupadyāśca sutā vīrāḥ śikhaṇḍī cāparājitaḥ || 17 ||
[Analyze grammar]

dhṛṣṭadyumnaśca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ |
samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ |
sarve śastrāstrasaṃpannāḥ sarve śūrāstanutyajaḥ || 18 ||
[Analyze grammar]

tānāgatānabhiprekṣya matsyo dharmabhṛtāṃ varaḥ |
prīto'bhavadduhitaraṃ dattvā tāmabhimanyave || 19 ||
[Analyze grammar]

tataḥ pratyupayāteṣu pārthiveṣu tatastataḥ |
tatrāgamadvāsudevo vanamālī halāyudhaḥ |
kṛtavarmā ca hārdikyo yuyudhānaśca sātyakiḥ || 20 ||
[Analyze grammar]

anādhṛṣṭistathākrūraḥ sāmbo niśaṭha eva ca |
abhimanyumupādāya saha mātrā paraṃtapāḥ || 21 ||
[Analyze grammar]

indrasenādayaścaiva rathaistaiḥ susamāhitaiḥ |
āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ || 22 ||
[Analyze grammar]

daśa nāgasahasrāṇi hayānāṃ ca śatāyutam |
rathānāmarbudaṃ pūrṇaṃ nikharvaṃ ca padātinām || 23 ||
[Analyze grammar]

vṛṣṇyandhakāśca bahavo bhojāśca paramaujasaḥ |
anvayurvṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim || 24 ||
[Analyze grammar]

pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām |
striyo ratnāni vāsāṃsi pṛthakpṛthaganekaśaḥ |
tato vivāho vidhivadvavṛte matsyapārthayoḥ || 25 ||
[Analyze grammar]

tataḥ śaṅkhāśca bheryaśca gomukhāḍambarāstathā |
pārthaiḥ saṃyujyamānasya nedurmatsyasya veśmani || 26 ||
[Analyze grammar]

uccāvacānmṛgāñjaghnurmedhyāṃśca śataśaḥ paśūn |
surāmaireyapānāni prabhūtānyabhyahārayan || 27 ||
[Analyze grammar]

gāyanākhyānaśīlāśca naṭā vaitālikāstathā |
stuvantastānupātiṣṭhansūtāśca saha māgadhaiḥ || 28 ||
[Analyze grammar]

sudeṣṇāṃ ca puraskṛtya matsyānāṃ ca varastriyaḥ |
ājagmuścārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ || 29 ||
[Analyze grammar]

varṇopapannāstā nāryo rūpavatyaḥ svalaṃkṛtāḥ |
sarvāścābhyabhavatkṛṣṇā rūpeṇa yaśasā śriyā || 30 ||
[Analyze grammar]

parivāryottarāṃ tāstu rājaputrīmalaṃkṛtām |
sutāmiva mahendrasya puraskṛtyopatasthire || 31 ||
[Analyze grammar]

tāṃ pratyagṛhṇātkaunteyaḥ sutasyārthe dhanaṃjayaḥ |
saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā || 32 ||
[Analyze grammar]

tatrātiṣṭhanmahārājo rūpamindrasya dhārayan |
snuṣāṃ tāṃ pratijagrāha kuntīputro yudhiṣṭhiraḥ || 33 ||
[Analyze grammar]

pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam |
vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ || 34 ||
[Analyze grammar]

tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasām |
dve ca nāgaśate mukhye prādādbahu dhanaṃ tadā || 35 ||
[Analyze grammar]

kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ |
brāhmaṇebhyo dadau vittaṃ yadupāharadacyutaḥ || 36 ||
[Analyze grammar]

gosahasrāṇi ratnāni vastrāṇi vividhāni ca |
bhūṣaṇāni ca mukhyāni yānāni śayanāni ca || 37 ||
[Analyze grammar]

tanmahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam |
nagaraṃ matsyarājasya śuśubhe bharatarṣabha || 38 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: