Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

virāṭa uvāca |
yadyeṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ |
katamo'syārjuno bhrātā bhīmaśca katamo balī || 1 ||
[Analyze grammar]

nakulaḥ sahadevo vā draupadī vā yaśasvinī |
yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit || 2 ||
[Analyze grammar]

arjuna uvāca |
ya eṣa ballavo brūte sūdastava narādhipa |
eṣa bhīmo mahābāhurbhīmavegaparākramaḥ || 3 ||
[Analyze grammar]

eṣa krodhavaśānhatvā parvate gandhamādane |
saugandhikāni divyāni kṛṣṇārthe samupāharat || 4 ||
[Analyze grammar]

gandharva eṣa vai hantā kīcakānāṃ durātmanām |
vyāghrānṛkṣānvarāhāṃśca hatavānstrīpure tava || 5 ||
[Analyze grammar]

yaścāsīdaśvabandhaste nakulo'yaṃ paraṃtapaḥ |
gosaṃkhyaḥ sahadevaśca mādrīputrau mahārathau || 6 ||
[Analyze grammar]

śṛṅgāraveṣābharaṇau rūpavantau yaśasvinau |
nānārathasahasrāṇāṃ samarthau puruṣarṣabhau || 7 ||
[Analyze grammar]

eṣā padmapalāśākṣī sumadhyā cāruhāsinī |
sairandhrī draupadī rājanyatkṛte kīcakā hatāḥ || 8 ||
[Analyze grammar]

arjuno'haṃ mahārāja vyaktaṃ te śrotramāgataḥ |
bhīmādavarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ || 9 ||
[Analyze grammar]

uṣitāḥ sma mahārāja sukhaṃ tava niveśane |
ajñātavāsamuṣitā garbhavāsa iva prajāḥ || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ |
tadārjunasya vairāṭiḥ kathayāmāsa vikramam || 11 ||
[Analyze grammar]

ayaṃ sa dviṣatāṃ madhye mṛgāṇāmiva kesarī |
acaradrathavṛndeṣu nighnaṃsteṣāṃ varānvarān || 12 ||
[Analyze grammar]

anena viddho mātaṅgo mahānekeṣuṇā hataḥ |
hiraṇyakakṣyaḥ saṃgrāme dantābhyāmagamanmahīm || 13 ||
[Analyze grammar]

anena vijitā gāvo jitāśca kuravo yudhi |
asya śaṅkhapraṇādena karṇau me badhirīkṛtau || 14 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā matsyarājaḥ pratāpavān |
uttaraṃ pratyuvācedamabhipanno yudhiṣṭhire || 15 ||
[Analyze grammar]

prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye |
uttarāṃ ca prayacchāmi pārthāya yadi te matam || 16 ||
[Analyze grammar]

uttara uvāca |
arcyāḥ pūjyāśca mānyāśca prāptakālaṃ ca me matam |
pūjyantāṃ pūjanārhāśca mahābhāgāśca pāṇḍavāḥ || 17 ||
[Analyze grammar]

virāṭa uvāca |
ahaṃ khalvapi saṃgrāme śatrūṇāṃ vaśamāgataḥ |
mokṣito bhīmasenena gāvaśca vijitāstathā || 18 ||
[Analyze grammar]

eteṣāṃ bāhuvīryeṇa yadasmākaṃ jayo mṛdhe |
vayaṃ sarve sahāmātyāḥ kuntīputraṃ yudhiṣṭhiram |
prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham || 19 ||
[Analyze grammar]

yadasmābhirajānadbhiḥ kiṃcidukto narādhipaḥ |
kṣantumarhati tatsarvaṃ dharmātmā hyeṣa pāṇḍavaḥ || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra |
rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā || 21 ||
[Analyze grammar]

pāṇḍavāṃśca tataḥ sarvānmatsyarājaḥ pratāpavān |
dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt || 22 ||
[Analyze grammar]

samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ |
yudhiṣṭhiraṃ ca bhīmaṃ ca mādrīputrau ca pāṇḍavau || 23 ||
[Analyze grammar]

nātṛpyaddarśane teṣāṃ virāṭo vāhinīpatiḥ |
saṃprīyamāṇo rājānaṃ yudhiṣṭhiramathābravīt || 24 ||
[Analyze grammar]

diṣṭyā bhavantaḥ saṃprāptāḥ sarve kuśalino vanāt |
diṣṭyā ca pāritaṃ kṛcchramajñātaṃ vai durātmabhiḥ || 25 ||
[Analyze grammar]

idaṃ ca rājyaṃ naḥ pārthā yaccānyadvasu kiṃcana |
pratigṛhṇantu tatsarvaṃ kaunteyā aviśaṅkayā || 26 ||
[Analyze grammar]

uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ |
ayaṃ hyaupayiko bhartā tasyāḥ puruṣasattamaḥ || 27 ||
[Analyze grammar]

evamukto dharmarājaḥ pārthamaikṣaddhanaṃjayam |
īkṣitaścārjuno bhrātrā matsyaṃ vacanamabravīt || 28 ||
[Analyze grammar]

pratigṛhṇāmyahaṃ rājansnuṣāṃ duhitaraṃ tava |
yuktaścāvāṃ hi saṃbandho matsyabhāratasattamau || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: