Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī |
droṇaśca saha putreṇa kṛpaścātiratho raṇe || 1 ||
[Analyze grammar]

punarīyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā |
visphārayantaścāpāni balavanti dṛḍhāni ca || 2 ||
[Analyze grammar]

tānprakīrṇapatākena rathenādityavarcasā |
pratyudyayau mahārāja samastānvānaradhvajaḥ || 3 ||
[Analyze grammar]

tataḥ kṛpaśca karṇaśca droṇaśca rathināṃ varaḥ |
taṃ mahāstrairmahāvīryaṃ parivārya dhanaṃjayam || 4 ||
[Analyze grammar]

śaraughānsamyagasyanto jīmūtā iva vārṣikāḥ |
vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam || 5 ||
[Analyze grammar]

iṣubhirbahubhistūrṇaṃ samare lomavāhibhiḥ |
adūrātparyavasthāya pūrayāmāsurādṛtāḥ || 6 ||
[Analyze grammar]

tathāvakīrṇasya hi tairdivyairastraiḥ samantataḥ |
na tasya dvyaṅgulamapi vivṛtaṃ samadṛśyata || 7 ||
[Analyze grammar]

tataḥ prahasya bībhatsurdivyamaindraṃ mahārathaḥ |
astramādityasaṃkāśaṃ gāṇḍīve samayojayat || 8 ||
[Analyze grammar]

sa raśmibhirivādityaḥ pratapansamare balī |
kirīṭamālī kaunteyaḥ sarvānprācchādayatkurūn || 9 ||
[Analyze grammar]

yathā balāhake vidyutpāvako vā śiloccaye |
tathā gāṇḍīvamabhavadindrāyudhamivātatam || 10 ||
[Analyze grammar]

yathā varṣati parjanye vidyudvibhrājate divi |
tathā daśa diśaḥ sarvāḥ patadgāṇḍīvamāvṛṇot || 11 ||
[Analyze grammar]

trastāśca rathinaḥ sarve babhūvustatra sarvaśaḥ |
sarve śāntiparā bhūtvā svacittāni na lebhire |
saṃgrāmavimukhāḥ sarve yodhāste hatacetasaḥ || 12 ||
[Analyze grammar]

evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha |
prādravanta diśaḥ sarvā nirāśāni svajīvite || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: