Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etasminnantare tatra mahāvīryaparākramaḥ |
ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ |
arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ || 1 ||
[Analyze grammar]

tau rathau sūryasaṃkāśau yotsyamānau mahābalau |
śāradāviva jīmūtau vyarocetāṃ vyavasthitau || 2 ||
[Analyze grammar]

pārtho'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham |
vikṛṣya cikṣepa bahūnnārācānmarmabhedinaḥ || 3 ||
[Analyze grammar]

tānaprāptāñśitairbāṇairnārācānraktabhojanān |
kṛpaściccheda pārthasya śataśo'tha sahasraśaḥ || 4 ||
[Analyze grammar]

tataḥ pārthaśca saṃkruddhaścitrānmārgānpradarśayan |
diśaḥ saṃchādayanbāṇaiḥ pradiśaśca mahārathaḥ || 5 ||
[Analyze grammar]

ekacchāyamivākāśaṃ prakurvansarvataḥ prabhuḥ |
pracchādayadameyātmā pārthaḥ śaraśataiḥ kṛpam || 6 ||
[Analyze grammar]

sa śarairarpitaḥ kruddhaḥ śitairagniśikhopamaiḥ |
tūrṇaṃ śarasahasreṇa pārthamapratimaujasam |
arpayitvā mahātmānaṃ nanāda samare kṛpaḥ || 7 ||
[Analyze grammar]

tataḥ kanakapuṅkhāgrairvīraḥ saṃnataparvabhiḥ |
tvarangāṇḍīvanirmuktairarjunastasya vājinaḥ |
caturbhiścaturastīkṣṇairavidhyatparameṣubhiḥ || 8 ||
[Analyze grammar]

te hayā niśitairviddhā jvaladbhiriva pannagaiḥ |
utpetuḥ sahasā sarve kṛpaḥ sthānādathācyavat || 9 ||
[Analyze grammar]

cyutaṃ tu gautamaṃ sthānātsamīkṣya kurunandanaḥ |
nāvidhyatparavīraghno rakṣamāṇo'sya gauravam || 10 ||
[Analyze grammar]

sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam |
vivyādha daśabhirbāṇaistvaritaḥ kaṅkapatribhiḥ || 11 ||
[Analyze grammar]

tataḥ pārtho dhanustasya bhallena niśitena ca |
cicchedaikena bhūyaśca hastāccāpamathāharat || 12 ||
[Analyze grammar]

athāsya kavacaṃ bāṇairniśitairmarmabhedibhiḥ |
vyadhamanna ca pārtho'sya śarīramavapīḍayat || 13 ||
[Analyze grammar]

tasya nirmucyamānasya kavacātkāya ābabhau |
samaye mucyamānasya sarpasyeva tanuryathā || 14 ||
[Analyze grammar]

chinne dhanuṣi pārthena so'nyadādāya kārmukam |
cakāra gautamaḥ sajyaṃ tadadbhutamivābhavat || 15 ||
[Analyze grammar]

sa tadapyasya kaunteyaściccheda nataparvaṇā |
evamanyāni cāpāni bahūni kṛtahastavat |
śāradvatasya ciccheda pāṇḍavaḥ paravīrahā || 16 ||
[Analyze grammar]

sa chinnadhanurādāya atha śaktiṃ pratāpavān |
prāhiṇotpāṇḍuputrāya pradīptāmaśanīmiva || 17 ||
[Analyze grammar]

tāmarjunastadāyāntīṃ śaktiṃ hemavibhūṣitām |
viyadgatāṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ |
sāpataddaśadhā chinnā bhūmau pārthena dhīmatā || 18 ||
[Analyze grammar]

yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ |
tamāśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ || 19 ||
[Analyze grammar]

tataḥ pārtho mahātejā viśikhānagnitejasaḥ |
cikṣepa samare kruddhastrayodaśa śilāśitān || 20 ||
[Analyze grammar]

athāsya yugamekena caturbhiścaturo hayān |
ṣaṣṭhena ca śiraḥ kāyācchareṇa rathasāratheḥ || 21 ||
[Analyze grammar]

tribhistriveṇuṃ samare dvābhyāmakṣau mahābalaḥ |
dvādaśena tu bhallena cakartāsya dhvajaṃ tathā || 22 ||
[Analyze grammar]

tato vajranikāśena phalgunaḥ prahasanniva |
trayodaśenendrasamaḥ kṛpaṃ vakṣasyatāḍayat || 23 ||
[Analyze grammar]

sa chinnadhanvā viratho hatāśvo hatasārathiḥ |
gadāpāṇiravaplutya tūrṇaṃ cikṣepa tāṃ gadām || 24 ||
[Analyze grammar]

sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā |
arjunena śarairnunnā pratimārgamathāgamat || 25 ||
[Analyze grammar]

tato yodhāḥ parīpsantaḥ śāradvatamamarṣaṇam |
sarvataḥ samare pārthaṃ śaravarṣairavākiran || 26 ||
[Analyze grammar]

tato virāṭasya sutaḥ savyamāvṛtya vājinaḥ |
yamakaṃ maṇḍalaṃ kṛtvā tānyodhānpratyavārayat || 27 ||
[Analyze grammar]

tataḥ kṛpamupādāya virathaṃ te nararṣabhāḥ |
apājahrurmahāvegāḥ kuntīputrāddhanaṃjayāt || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: