Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tānyanīkānyadṛśyanta kurūṇāmugradhanvinām |
saṃsarpanto yathā meghā gharmānte mandamārutāḥ || 1 ||
[Analyze grammar]

abhyāśe vājinastasthuḥ samārūḍhāḥ prahāribhiḥ |
bhīmarūpāśca mātaṅgāstomarāṅkuśacoditāḥ || 2 ||
[Analyze grammar]

tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam |
sahopāyāttadā rājanviśvāśvimarutāṃ gaṇaiḥ || 3 ||
[Analyze grammar]

taddevayakṣagandharvamahoragasamākulam |
śuśubhe'bhravinirmuktaṃ grahairiva nabhastalam || 4 ||
[Analyze grammar]

astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām |
tacca ghoraṃ mahadyuddhaṃ bhīṣmārjunasamāgame || 5 ||
[Analyze grammar]

śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ |
maṇiratnamayāścānyāḥ prāsādamupadhārayan || 6 ||
[Analyze grammar]

tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam |
vimānaṃ devarājasya śuśubhe khecaraṃ tadā || 7 ||
[Analyze grammar]

tatra devāstrayastriṃśattiṣṭhanti sahavāsavāḥ |
gandharvā rākṣasāḥ sarpāḥ pitaraśca maharṣibhiḥ || 8 ||
[Analyze grammar]

tathā rājā vasumanā balākṣaḥ supratardanaḥ |
aṣṭakaśca śibiścaiva yayātirnahuṣo gayaḥ || 9 ||
[Analyze grammar]

manuḥ kṣupo raghurbhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ |
vimāne devarājasya samadṛśyanta suprabhāḥ || 10 ||
[Analyze grammar]

agnerīśasya somasya varuṇasya prajāpateḥ |
tathā dhāturvidhātuśca kuberasya yamasya ca || 11 ||
[Analyze grammar]

alambusograsenasya gandharvasya ca tumburoḥ |
yathābhāgaṃ yathoddeśaṃ vimānāni cakāśire || 12 ||
[Analyze grammar]

sarvadevanikāyāśca siddhāśca paramarṣayaḥ |
arjunasya kurūṇāṃ ca draṣṭuṃ yuddhamupāgatāḥ || 13 ||
[Analyze grammar]

divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo'tha sarvaśaḥ |
prasasāra vasantāgre vanānāmiva puṣpatām || 14 ||
[Analyze grammar]

raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām |
ātapatrāṇi vāsāṃsi srajaśca vyajanāni ca || 15 ||
[Analyze grammar]

upaśāmyadrajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ |
divyāngandhānupādāya vāyuryodhānasevata || 16 ||
[Analyze grammar]

prabhāsitamivākāśaṃ citrarūpamalaṃkṛtam |
saṃpatadbhiḥ sthitaiścaiva nānāratnāvabhāsitaiḥ |
vimānairvividhaiścitrairupānītaiḥ surottamaiḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: