Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
apayāte tu rādheye duryodhanapurogamāḥ |
anīkena yathāsvena śarairārcchanta pāṇḍavam || 1 ||
[Analyze grammar]

bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ |
abhiyānīyamājñāya vairāṭiridamabravīt || 2 ||
[Analyze grammar]

āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā |
katamadyāsyase'nīkamukto yāsyāmyahaṃ tvayā || 3 ||
[Analyze grammar]

arjuna uvāca |
lohitākṣamariṣṭaṃ yaṃ vaiyāghramanupaśyasi |
nīlāṃ patākāmāśritya rathe tiṣṭhantamuttara || 4 ||
[Analyze grammar]

kṛpasyaitadrathānīkaṃ prāpayasvaitadeva mām |
etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ || 5 ||
[Analyze grammar]

kamaṇḍalurdhvaje yasya śātakumbhamayaḥ śubhaḥ |
ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ || 6 ||
[Analyze grammar]

suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam |
atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ || 7 ||
[Analyze grammar]

yadi me prathamaṃ droṇaḥ śarīre prahariṣyati |
tato'sya prahariṣyāmi nāsya kopo bhaviṣyati || 8 ||
[Analyze grammar]

asyāvidūre tu dhanurdhvajāgre yasya dṛśyate |
ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ || 9 ||
[Analyze grammar]

sadā mamaiṣa mānyaśca sarvaśastrabhṛtāmapi |
etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ || 10 ||
[Analyze grammar]

ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ |
senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati || 11 ||
[Analyze grammar]

yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ |
dhṛtarāṣṭrātmajaḥ śrīmāneṣa rājā suyodhanaḥ || 12 ||
[Analyze grammar]

etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ |
prāpayasvaiṣa tejobhipramāthī yuddhadurmadaḥ || 13 ||
[Analyze grammar]

eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ |
etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ || 14 ||
[Analyze grammar]

nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati |
eṣa vaikartanaḥ karṇo viditaḥ pūrvameva te || 15 ||
[Analyze grammar]

etasya rathamāsthāya rādheyasya durātmanaḥ |
yatto bhavethāḥ saṃgrāme spardhatyeṣa mayā sadā || 16 ||
[Analyze grammar]

yastu nīlānusāreṇa pañcatāreṇa ketunā |
hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān || 17 ||
[Analyze grammar]

yasya tārārkacitro'sau rathe dhvajavaraḥ sthitaḥ |
yasyaitatpāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati || 18 ||
[Analyze grammar]

mahato rathavaṃśasya nānādhvajapatākinaḥ |
balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ || 19 ||
[Analyze grammar]

haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate |
jātarūpaśirastrāṇastrāsayanniva me manaḥ || 20 ||
[Analyze grammar]

eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ |
rājaśriyāvabaddhastu duryodhanavaśānugaḥ || 21 ||
[Analyze grammar]

paścādeṣa prayātavyo na me vighnakaro bhavet |
etena yudhyamānasya yattaḥ saṃyaccha me hayān || 22 ||
[Analyze grammar]

tato'bhyavahadavyagro vairāṭiḥ savyasācinam |
yatrātiṣṭhatkṛpo rājanyotsyamāno dhanaṃjayam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 50

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: