Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ |
duryodhanāyābhimukhaṃ prayāto bhūyo'rjunaḥ priyamājau cikīrṣan || 1 ||
[Analyze grammar]

goṣu prayātāsu javena matsyānkirīṭinaṃ kṛtakāryaṃ ca matvā |
duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ || 2 ||
[Analyze grammar]

teṣāmanīkāni bahūni gāḍhaṃ vyūḍhāni dṛṣṭvā bahuladhvajāni |
matsyasya putraṃ dviṣatāṃ nihantā vairāṭimāmantrya tato'bhyuvāca || 3 ||
[Analyze grammar]

etena tūrṇaṃ pratipādayemāñśvetānhayānkāñcanaraśmiyoktrān |
javena sarveṇa kuru prayatnamāsādayaitadrathasiṃhavṛndam || 4 ||
[Analyze grammar]

gajo gajeneva mayā durātmā yo yoddhumākāṅkṣati sūtaputraḥ |
tameva māṃ prāpaya rājaputra duryodhanāpāśrayajātadarpam || 5 ||
[Analyze grammar]

sa tairhayairvātajavairbṛhadbhiḥ putro virāṭasya suvarṇakakṣyaiḥ |
vidhvaṃsayaṃstadrathināmanīkaṃ tato'vahatpāṇḍavamājimadhye || 6 ||
[Analyze grammar]

taṃ citraseno viśikhairvipāṭhaiḥ saṃgrāmajicchatrusaho jayaśca |
pratyudyayurbhāratamāpatantaṃ mahārathāḥ karṇamabhīpsamānāḥ || 7 ||
[Analyze grammar]

tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ |
vrātānrathānāmadahatsa manyurvanaṃ yathāgniḥ kurupuṃgavānām || 8 ||
[Analyze grammar]

tasmiṃstu yuddhe tumule pravṛtte pārthaṃ vikarṇo'tirathaṃ rathena |
vipāṭhavarṣeṇa kurupravīro bhīmena bhīmānujamāsasāda || 9 ||
[Analyze grammar]

tato vikarṇasya dhanurvikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam |
apātayaddhvajamasya pramathya chinnadhvajaḥ so'pyapayājjavena || 10 ||
[Analyze grammar]

taṃ śātravāṇāṃ gaṇabādhitāraṃ karmāṇi kurvāṇamamānuṣāṇi |
śatruṃtapaḥ kopamamṛṣyamāṇaḥ samarpayatkūrmanakhena pārtham || 11 ||
[Analyze grammar]

sa tena rājñātirathena viddho vigāhamāno dhvajinīṃ kurūṇām |
śatruṃtapaṃ pañcabhirāśu viddhvā tato'sya sūtaṃ daśabhirjaghāna || 12 ||
[Analyze grammar]

tataḥ sa viddho bharatarṣabheṇa bāṇena gātrāvaraṇātigena |
gatāsurājau nipapāta bhūmau nago nagāgrādiva vātarugṇaḥ || 13 ||
[Analyze grammar]

ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ |
cakampire vātavaśena kāle prakampitānīva mahāvanāni || 14 ||
[Analyze grammar]

hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ |
vasupradā vāsavatulyavīryāḥ parājitā vāsavajena saṃkhye |
suvarṇakārṣṇāyasavarmanaddhā nāgā yathā haimavatāḥ pravṛddhāḥ || 15 ||
[Analyze grammar]

tathā sa śatrūnsamare vinighnangāṇḍīvadhanvā puruṣapravīraḥ |
cacāra saṃkhye pradiśo diśaśca dahannivāgnirvanamātapānte || 16 ||
[Analyze grammar]

prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudankhe |
tathā sapatnānvikirankirīṭī cacāra saṃkhye'tiratho rathena || 17 ||
[Analyze grammar]

śoṇāśvavāhasya hayānnihatya vaikartanabhrāturadīnasattvaḥ |
ekena saṃgrāmajitaḥ śareṇa śiro jahārātha kirīṭamālī || 18 ||
[Analyze grammar]

tasminhate bhrātari sūtaputro vaikartano vīryamathādadānaḥ |
pragṛhya dantāviva nāgarājo maharṣabhaṃ vyāghra ivābhyadhāvat || 19 ||
[Analyze grammar]

sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkairvaikartanaḥ śīghramupājaghāna |
vivyādha gātreṣu hayāṃśca sarvānvirāṭaputraṃ ca śarairnijaghne || 20 ||
[Analyze grammar]

sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt |
ākarṇapūrṇaṃ ca dhanurvikṛṣya vivyādha bāṇairatha sūtaputram || 21 ||
[Analyze grammar]

athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī |
sthitasya bāṇairyudhi nirbibheda gāṇḍīvamuktairaśaniprakāśaiḥ || 22 ||
[Analyze grammar]

sa pārthamuktairviśikhaiḥ praṇunno gajo gajeneva jitastarasvī |
vihāya saṃgrāmaśiraḥ prayāto vaikartanaḥ pāṇḍavabāṇataptaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 49

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: